________________
व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः१
॥३२८॥
SIRASILIANS
मक्तकडेवरादिरूपाः अथवौदारिकादिवर्गणारूपा विस्रसया निष्पादिताः सन्तो ये जीवप्रयोगेणैकेन्द्रियाविशारीरभति- ८ शतके परिणामान्तरमापादितास्ते मिश्रपरिणताः, ननु प्रयोगपरिणामोऽप्येवंविध एव ततः क एषां विशेषः १. सत्यं, किन्त प्रयो-15
उद्देशः१ गपरिणतेषु विनसा सत्यपि न विवक्षिता इति । 'वीससापरिणय'त्ति स्वभावपरिणताः ॥ अथ 'पओगपरिणयाण'
प्रयोगादिः |मित्यादिना ग्रन्थेन नवभिर्दण्डकैः प्रयोगपरिणतपुद्गलान् निरूपयति, तत्र च
परिणामः
सू ३०९ | पओगपरिणया णं भंते ! पोग्गला कइविहा पन्नत्ता ?, गोयमा ! पंचविहा पन्नत्ता, तंजहा-एगिदियपओ- प्रायोगिक गपरिणया बेइंदियपओगपरिणया जाव पंचिंदियपओगपरिणया। एगिदियपओगपरिणया णं भंते ! पोग्गला
सू३१० कइविहा पन्नत्ता?, गोयमा ! पंचविहा, तंजहा-पुढविक्काइयएगिदियपयोगपरिणया जाव वणस्सइकाइयएगिदियपयोगपरिणया । पुढविक्काइयएगिदियपओगपरिणया णं भंते ! पोग्गला कइविहा पन्नत्ता ?, गोयमा ! दुविहा पन्नत्ता, तंजहा-सुहमपुढविकाइयएगिदियपओगपरिणया बादरपुढविकाइयएगिदियपयोगपरिणया, आउक्काइयएगिदियपओगपरिणया एवं चेव, एवं दुपयओ भेदो जाव वणस्सइकाइया य । बेइंदियपयोगपरिणया णं पुच्छा, गोयमा ! अणेगविहा पन्नत्ता, तंजहा-,एवं तेइंदियचउरिंदियपओगपरिणयावि । पंचिंदियपयोगपरिणयाणं पुच्छा, गोयमा ! चउविहा पन्नत्ता, तंजहा-नेरइयपंचिंदियपयोगपरिणया तिरिक्ख०, एवंद
॥३२८॥ मणुस्स० देवपंचिंदिय०, नेरइयपंचिंदियपओग० पुच्छा, गोयमा ! सत्तविहा पन्नत्ता, तंजहा-रयणप्पभापुढविनेरइयपयोगपरिणयावि जाव अहेसत्तमपुढविनरइयपंचिंदियपयोगपरिणयावि, तिरिक्खजोणियपंचिं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org