________________
व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥५१७॥
पिया ! ममं अतिसेसे नाणदंसणे जाच तेण परं बोच्छिन्ना दीवा य समुद्दा य, से कहमेयं मन्ने एवं ? | | तेणं कालेणं तेणं समएणं सामी समोसढे परिसा जाव पडिगया । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेद्वे अंतेवासी जहा वितियसए नियंटुद्देसए जाव अडमाणे बहुजणसहं निसामेइ बहु| जणो अन्नमन्नस्स एवं आइक्खइ एवं जाव परुवेइ एवं खलु देवाणुप्पिया ! सिवे रायरिसी एवं आइक्खह जाव परूवेइ-अस्थि णं देवाणुप्पिया ! तं चैव जाव वोच्छिन्ना दीवा समुद्दा य, से कहमेयं मन्ने एवं १, तए णं भगवं गोयमे बहुजणस्स अंतियं एपमहं सोच्चा निसम्म जाव सढे जहा नियंडुद्देसए जाव तेण परं वो च्छिन्ना दीवा य समुद्दा य, से कहमेयं भंते । एवं ? गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी-जन्नं गोयमा ! से बहुजणे अन्नमन्नस्स एवमातिक्खइ तं चैव सवं भाणियवं जाव भंडनिक्खेवं करेति | हत्थिणापुरे नगरे सिंघाडग० तं चैव जाव वोच्छिन्ना दीवा य समुद्दा य, तए णं तस्स सिवस्स रायरिसिस्स अंतिए एयमहं सोचा निसम्म तं चैव सवं भाणियवं जाव तेण परं वोच्छिन्ना दीवा य समुद्दा य तण्णं मिच्छा, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि एवं खलु जंबुद्दीवादीया दीवा लवणादीया समुद्दा संठाणओ एगविहिविहाणा वित्थारओ अणेगविहिविहाणा एवं जहा जीवाभिगमे जाव सयंभूरमणपज्जवसाणा अस्सि तिरियलोए असंखेजे दीवसमुद्दे पन ते समणाउसो ! ॥ अस्थि णं भंते ! जंबुद्दीवे दीवे दवाई सवन्नापि अवन्नाइंपि सगंधाइंपि अगंधाइंपि सरसाइंपि अरसाइंपि सफासाइंपि अफासाइंपि अन्नमन्नद
Jain Education International
For Personal & Private Use Only
११ शतके ९ उद्देशः शिवराजबोधः
सू ४१८
॥ ५१७॥
www.jainelibrary.org