SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ११ शतके उत्पलोपपातादि सू ४०९ व्याख्या-8|ते णं भंते जीवा किं सत्तविहबंधगा अट्टविहबंधगा?,गोयमा! सत्सविहबंधए वा अहविहबंधए वा अभंगा प्रज्ञप्तिः २०। तेणं भंते ! जीवा किं आहारसन्नोवउत्ता भयसन्नोवउत्ता मेहुणसन्नोवउत्ता परिग्गहसन्नोवउत्ता ?, अभयदेवी- गोयमा ! आहारसन्नोवउत्ता वा असीती भंगा २१ । ते णं भंते ! जीवा किं कोहकसाई माणकसाई मायाया वृत्तिः२८ कसाई लोभकसाई ?, असीती भंगा २२ ते णं भंते ! जीवा किं इत्थीवेदगा पुरिसवेदगा नपुंसगवेदगा ?, ॥५१०॥ गोयमा ! नो इत्थिवेदगा नो पुरिसवेदगा नपुंसगवेदए वा नपुंसगवेदगा वा २३ । ते णं भंते ! जीवा कि इत्थीवेदबंधगा पुरिसवेदबंधगा नपुंसगवेदबंधगा ?, गोयमा ! इत्थिवेदबंधए वा पुरिसवेदबंधए वा नपुंसगवेयबंधए वा, छबीसं भंगा २४ । ते णं भंते ! जीवा किं सन्नी असन्नी ?, गोयमा ! नो सन्नी असन्त्री वा | असनिणो वा २५ ते णं भंते ! जीवा किं सइंदिया अणिदिया , गोयमा! नो अणिदिया सइंदिए वा सइंदिया वा २६ । से णं भंते ! उप्पलजीवेति कालतो केवचिरं होइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेनं कालं २७ । से णं भंते ! उप्पलजीवे पुढविजीवे पुणरवि उप्पलजीवेत्ति केवतियं कालं सेवेजा ?, केवतियं कालं गतिरागतिं करेजा ?, गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई उकोसेणं असंखजाई भवग्गहणाई, कालादेसेणं जहन्नेणं दो अंतोमुहत्ता उक्कोसेणं असंखेजं कालं, एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेजा, सेणं भंते ! उप्पलजीवे आउजीवे एवं चेव एवं जहा पुढविजीवे भणिए तहा जाव वाउजीवे भाणियत्वे, सेणं भंते ! उप्पलजीवे से वणस्सइजीचे से पुणरवि उप्पलजीवेत्ति केव ॥५१०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy