________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२
॥५०७॥
देवदूसजुयलं नियंसेति २: हारं पिणद्धेती'त्यादीति, अर्चनिकालेशस्त्वेवं-तए णं से सके ३ सिद्धाययणं १० शतके पुरच्छिमिल्लेणं दारेणं अणुप्पविसइ २ जेणेव देवच्छंदए जेणेव जिणपडिमा तेणेव उवागच्छइ तेणेव उवागच्छित्ता जिण
६ उद्देशः पडिमाणं आलोए पणामं करेइ २ लोमहत्थगं गेण्हइ २ जिणपडिमाओलोमहत्थएणं पमज्जइ २ जिणपडिमाओ सुरभिणा
सुधासभा
सू ४०७ गंधोदएणं ण्हाणेइत्ति, जाव आयरक्ख'त्ति अर्चनिकायाः परो ग्रन्थस्तावद्वाच्यो यावदात्मरक्षाः,स चैवं लेशतः–'तए णं से सक्के ३ सभं सुहम्मं अणुप्पविसइ २ सीहासणे पुरच्छाभिमुहे निसीयइ, तए णं तस्स सक्कस्स ३ अवरुत्तरेणं उत्तर-1 | पुरच्छिमेणं चउरासीई सामाणियसाहस्सीओ निसीयंति पुरच्छिमेणं अह अग्गमहिसीओ दाहिणपुरच्छिमेणं अभितरिया 6
परिसा बारस देवसाहस्सीओ निसीयंति दाहिणेणं मज्झिमियाए परिसाए चोइस देवसाहस्सीओ दाहिणपञ्चत्थिमेणं| |बाहिरियाए परिसाए सोलस देवसाहस्सीओ पञ्चस्थिमेणं सत्त अणियाहिवईणो, तए णं तस्स सकस्स ३ चउदिसि || |चत्तारि आयरक्खदेवचउरासीसाहस्सीओ निसीयंती'त्यादीति, केमहड्डीए' इह यावत्करणादिदं दृश्य-'केमहजुइए केमहाणुभागे केमहायसे केमहाबले ?त्ति, 'बत्तीसाए विमाणावाससयसहस्साणं' इह यावत्करणादिदं दृश्य-चउरासीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं [ग्रन्थाग्रम् ११०००] अण्हं अग्गमहिसीणं जाव अन्नेसिं च बहूर्ण जाव देवाणं देवीण य आहेवच्चं जाव कारेमाणे पालेमाणे'त्ति ॥ दशमशते षष्ठोद्देशकः ॥१०-६॥
॥५०७॥ | षष्ठोद्देशके सुधर्मसभोक्ता, सा चाश्रय इत्याश्रयाधिकारादाश्रयविशेषानन्तरद्वीपाभिधानान् मेरोरुत्तरदिग्वर्तिशिखरिपर्वतदंष्ट्रागतान लवणसमुद्रान्तर्ववर्तिनोऽष्टाविंशतिमभिघित्सुरष्टाविंशतिमुद्देशकानाह
पच्चं जाव कारेमाण [अन्यायमाससयसहस्सावत्करणादिद
Jain Education
D
onal
For Personal & Private Use Only
wwww.jainelibrary.org