SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥५०१ ॥ |सणाए छेदेति २ तस्स ठाणस्स अणालोइयपडिक्कता कालमासे कालं किचा चमरस्स असुरिंदस्स असुरकु | माररन्नो तायत्तीसगदेवत्ताए उववन्ना, जप्पभिहं च णं भंते ! कार्यदगा तायत्तीसं सहाया गाहावई सम| णोवासगा चमरस्स असुरिंदस्स असुरकुमाररन्नो तायत्तीसदेवत्ताए उववन्ना तप्पभिदं च णं भंते ! एवं बुच्चइ चमरस्स असुरिंदस्स असुरकुमाररन्नो तायत्तीसगा देवा ?, तए णं भगवं गोयमे सामहत्थिणा अणगारेणं एवं वुत्ते समाणे संकिए कंखिए वितिगिच्छिए उट्ठाए उट्ठे उट्ठाए उट्ठेत्ता सामहत्थिणा अणगारेणं सद्धिं | जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमसित्ता एवं वयासी- अस्थि णं भंते! चमरस्स असुरिंदस्स असुररण्णो तायत्तीसगा देवा ता० २१, हंता अस्थि, से केणट्टेणं भंते ! एवं बुच्चइ ?, एवं तं चैव सवं भाणियवं जाव तप्यभिदं च णं एवं बुच्चइ चम| रस्स असुरिंदस्स असुरकुमाररन्नो तायत्तीसगा देवा २१, णो इणट्ठे समट्ठे, गोयमा ! चमरस्स णं असुरिंदस्स असुरकुमाररन्नो तायत्तीसगाणं देवाणं सासए नामघेज्जे पण्णत्ते, जं न कयाइ नासी न कदावि न | भवति ण कयाई ण भविस्सई जाव निच्चे अवोच्छित्तिनयट्टयाए अन्ने चयंति अन्ने उववज्जंति । अस्थि णं भंते! | बलिस्स वइरोयणिंदस्स वइरोयणरन्नो तायत्तीसगा देवा ? ता० २१, हंता अत्थि, से केणट्टेणं भंते ! एवं वुच्चइ बलिस्स वइरोयणिंदस्स जाव तायत्तीसगा देवा ता० २१, एवं खलु गोयमा । तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे बिभेले णामं संनिवेसे होत्था वन्नओ, तत्थ णं बिभेले संनिवेसे जहा चमरस्स जाव Jain Education International For Personal & Private Use Only १० शतक उद्दशः ४ त्रायस्त्रिंशाः सू ४०४ ॥५०१ ॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy