SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ लोणं अणगारे अरसाहारीवी कम्हा णं भत ! HISTाए उववन्ने १, व्याख्या- हारे अरसजीवी विरसजीवी जाव तुच्छजीवी उवसंतजीवी पसंतजीवी विवित्तजीवी ?, हंता गोयमा । |९ शतके प्रज्ञप्तिः जमाली णं अणगारे अरसाहारे विरसाहारे जाव विवित्तजीवी । जति णं भंते ! जमाली अणगारे अर-8 उद्देशः३३ अभयदेवी किल्बिषिसाहारे विरसाहारे जाव विवित्तजीवी कम्हा णं भंते ! जमाली अणगारे कालमासे कालं किच्चा लंतए या वृत्तिः२ कप्पे तेरससागरोवमहितिएसु देवकिपिसिएम देवेसु देवकिविसियत्ताए उववन्ने ?, गोयमा ! जमाली णं जमाले ॥४८९॥ अणगारे आयरियपडिणीए उवज्झायपडिणीए आयरियउवज्झायाणं अयसकारए जाव वुप्पाएमाणे जाव बहूई संसारः वासाई सामनपरियागं पाउणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताई अणसणाए छेदेति तीसं०२ तस्स सू ३९० ठाणस्स अणालोइयपडिक्कते कालमासे कालं किच्चा लंतए कप्पे जाव उववन्ने । (सूत्रं० ३८९) जमाली णं भंते ! देवे ताओ देवलोयाओ आउक्खएणं जाव कहिं उववजह?, गोयमा! चत्तारि पंच तिरिक्खजोणियमणुस्सदेवभवग्गहणाई संसारं अणुपरियट्टित्ता तओ पच्छा सिज्झिहिति जाव अंतं काहेति । सेवं भंते २त्ति ॥ |(सूत्रं० ३९०)॥ जमाली समत्तो ॥९।३३ ॥ 'आयाए'त्ति आत्मना असम्भावुन्भावणाहिं'ति असद्भावानां-वितथार्थानामुद्भावना-उत्प्रेक्षणानि असद्भावोद्भावना४ स्ताभिः मिच्छत्ताभिनिवेसेहि यति मिथ्यात्वात-मिथ्यादर्शनोदयाद येऽभिनिवेशा-आग्रहास्ते तथा तैः 'बुग्गाहेमाणे'त्ति | ब्युदाहयन् विरुद्धग्रहवन्तं कुर्वन्नित्यर्थः 'वुप्पाएमाणे'त्ति व्युत्पादयन् दुर्विदग्धीकुर्वन्नित्यर्थः । 'केसु कम्मादाणेसुत्ति | केषु कर्महेतुषु सत्स्वित्यर्थः 'अजसकारगे'त्यादौ सर्वदिग्गामिनी प्रसिद्धिर्यशस्तत्प्रतिषेधादयशः, अवर्णस्त्वप्रसिद्धिमात्रम् , |॥४८९॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy