SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ IRI व्याख्यास्थानां सतामपक्रमणं-गुरुकुलान्निर्गमनं छद्मस्थापक्रमणं तेन, 'आवरिजईत्ति ईपनियते 'निवारिजईत्ति नितरां | | ९ शतके प्रज्ञप्तिः वार्यते प्रतिहन्यत इत्यर्थः 'न कयाइ नासीत्यादि तत्र न कदाचिन्नासीदनादित्वात् न कदाचिन्न भवति सदैव भावात् है उद्देशः ३३ अभयदेवी- ४ान कदाचिन्न भविष्यति अपर्यवसितत्वात् , किं तर्हि ?, भुविंचे'त्यादि ततश्चायं त्रिकालभावित्वेनाचलत्वाद् ध्रुवो मेर्वादि | जमालिमया वृत्तिः २ वत् ध्रुवत्वादेव 'नियतः' नियताकारो नियतत्वादेव शाश्वतः प्रतिक्षणमप्यसत्त्वस्याभावात् शाश्वतत्त्वादेव 'अक्षयः' रणं सू३८८ किल्बिषिनिर्विनाशः, अक्षयत्वादेवाव्ययः प्रदेशापेक्षया, अवस्थितो द्रव्यापेक्षया, नित्यस्तदुभयापेक्षया, एकार्था वैते शब्दाः। ૪૮૮ાા काःसू३८९ । तएणं से भगवंगोयमे जमालिं अणगारं कालगयं जाणित्ता जेणेव समणेभगवं महावीरे तेणेव उवागच्छइ ते० २ समणं भगवं महावीरं वंदति नमंसति २ एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से ४ जमालिणाम अणगारे से गं भंते ! जमाली अणगारे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ?, गोय-||| मादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी-एवं खलु गोयमा! ममं अंतेवासी कुसिस्से जमाली नाम से णं तदा मम एवं आइक्खमाणस्स ४ एयमटुंणो सद्दहइ ३ एयमटुं असद्दहमाणे ३ दोच्चपि ममं अंति-|| याओ आयाए अवक्कमइ २ बहूहिं असम्भावुन्भावणाहिं तं चेव जाव देवकिविसियत्ताए उववन्ने (सूत्रं ३८८) कतिविहाणं भंते ! देवकिपिसिया पन्नत्ता?, गोयमा ! तिविहा देवकिचिसिया पण्णत्ता, तंजहा-तिपलि-12 || ओवमहिइया तिसागरोवमहिइया तेरससागरोवमहिइया, कहिणं भंते ! तिपलिओवमद्वितीया देवकि- ॥४८॥ बिसिया परिवसंति ?, गोयमा ! उप्पि जोइसियाणं हिहिं सोहम्मीसाणेसु कप्पेसु एत्थ णं तिपलिओवम Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy