________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥४५४॥
एते एवं जाणामि नो असयं, असोचा एते एवं जाणामि नो सोचा सतो नेरइया उववांति नो असओ नेर|इया उववजंति जाव सतो वेमाणिया चयंति, वो असतो वेमाणिया चयंति, से केणट्टेणं भंते ! एवं बुचइ तं चैव जाव नो असतो बेमाणिया चयंति १, गंगेया ! केवली णं पुरच्छिमेणं सियंपि जाणइ अनियंपि जाणह दाहिणेणं एवं जहा सगडद्देसए जाव निधुडे नाणे केवलिस्स, से तेणद्वेणं गंगेया ! एवं वुच्चइ तं चेव जाव नो असतो वेमाणिया चयंति ॥ सयं भंते ! नेरहया नेरइएसु उववज्जन्ति असयं नेरइया नेरइएस उववनंति ?, गंगेया ! सयं नेरइया नेरइएस उववज्जंति नो असयं नेरइया नेरइएस उववज्वंति ?, से केणट्टेणं भंते ! एवं बुच्चइ जाव उववज्जंति ?, गंगेया ! कम्मोदरणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरु संभारि यत्ताए | असुभाणं कम्माणं उद्एणं असुभाणं कम्माणं विवागेणं असुभाणं कस्माणं फलविवागेणं सयं नेरइया नेरइएस उववज्जंति नो असयं नेरइया नेरइएस उववज्वंति, से तेणद्वेणं गंगेया ! जाव उववज्रंति ॥ सवं भंते ! असुरकुमारा पुच्छा, गंगेया ! सयं असुरकुभारा जाव उववज्जंति नो असयं असुरकुमारा जाव उववज्रंति, से केणट्टेणं तं चैव जाव उववज्जंति ?, गंगेया ! कस्मोदएणं कम्मोवसमेणं कम्मविगतीए कम्मविसोहीए कम्मविसुद्धीए सुभाणं कम्माणं उदरणं सुभ्राणं कम्माणं विवागेणं सुभाणं कम्माणं फलविवागेणं सयं असुरकुमारा असुरकुमारत्ताए जाव उबवज्वंति नो असयं असुरकुमारा असुरकुमारत्ताए उववज्जंति से तेणद्वेणं जाच उक्वजंति एवं जाव थणियकुमारा ॥ सयं भंते ! पुढविकाइया० पुच्छा, गंगेया ! सयं पुढयिकाइया जाव उववजति को
Jain Education International
For Personal & Private Use Only
९ शतके
| उद्देशः ३२ [सान्तराधुत्पादादि सू ३७८
॥४५४॥
www.jainelibrary.org