SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥४४२॥ भंते ! नेरइया' इत्यादौ दशोत्तरे द्वे शते विकल्पानां, तथाहि - पृथिवीनामेकत्वे सप्त विकल्पाः, द्विक्संयोगे तु तासा| मेकस्त्रय इत्यनेन नारकोत्पादविकल्पेन रत्नप्रभया सह शेषाभिः क्रमेण चारिताभिर्लब्धाः षट्, द्वौ द्वावित्यनेनापि षटू, त्रय एक इत्यनेनापि षडेव, तदेवमेतेऽष्टादश, शर्कराप्रभया तु तथैव त्रिषु पूर्वोक्तनारकोत्पादविकल्पेषु पश्च पश्चेति पञ्चदश, एवं वालुकाप्रभया चत्वारश्चत्वार इति द्वादश, पङ्कप्रभया त्रयस्त्रय इति नव, धूमप्रभया द्वौ द्वाविति पटू, तम:प्रभयैकैक इति त्रयः, तदेवमेते द्विकसंयोगे त्रिषष्टिः ६३, तथा पृथिवीनां त्रिकयोगे एक एको द्वौ चेत्येवं नारकोत्पादविकल्पे रत्नप्रभाशर्कराप्रभाभ्यां सहान्याभिः क्रमेण चारिताभिर्लब्धाः पञ्च, एको द्वावेकश्चेत्येवं नारकोत्पादविकल्पां| न्तरेऽपि पञ्च, द्वावेक एकश्चेत्येवमपि नारकोत्पादविकल्पान्तरे पञ्चैवेति पञ्चदश १५, एवं रत्नप्रभावालुकाप्रभाभ्यां सहोत्तराभिः क्रमेण चारिताभिर्लब्धा द्वादश १२, एवं रत्नप्रभापङ्कप्रभाभ्यां नव रत्नप्रभाधूमप्रभाभ्यां षटू, रत्नप्रभातम:प्रभाभ्यां त्रयः, शर्कराप्रभावालुकाप्रभाभ्यां द्वादश १२, शर्कराप्रभाषङ्कप्रभाभ्यां नव, शर्कराप्रभाधूमप्र- चतुष्प्रवेशे त्रिकयोगे भाभ्यां षटू, शर्कराप्रभातमःप्रभाभ्यां त्रयः, वालुकाप्रभापङ्कप्रभाभ्यां नव, वालुकाप्रभाधूमप्रभाभ्यां ४५ र षटू, वालुकाप्रभातमःप्रभाभ्यां त्रयः पङ्कप्रभाधूमप्रभाभ्यां षट् पङ्कप्रभातमःप्रभाभ्यां त्रयः, धूमप्रभा- १८ वालुका ० दिभिस्तु त्रय इति, तदेवं त्रिकयोगे पश्चोत्तरं शतं चतुष्कसंयोगे तु पञ्चत्रिंशदिति, एवं सप्तानां त्रिषष्टेः ९ पंकप्रभा पश्चोत्तरशतस्य पञ्चत्रिंशतश्च मीलने द्वे शते दशोत्तरे भवत इति ॥ ३० ३ धूमप्रभा पंच भंते ! नेरइया नेरइयप्पवेसणएणं पविसमाणा किं रयणप्पभाए होज्जा ? पुच्छा, गंगेया ! रयणप्प Jain Educatioeational For Personal & Private Use Only ++৬ ९ शतके उद्देशः ३२ एकादिजीवप्रवेशाधि. सू ३७२ ॥४४२ ॥ www.jainelibrary.org
SR No.600225
Book TitleBhagwati sutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages664
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy