________________
व्याख्या
उप्पाडेजा ?, गोयमा! असोचाणं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलं आभिणियोहि- ९ शतके प्रज्ञप्तिः | यनाणं उप्पाडेजा अत्थेगइए केवलं आभिणियोहियनाणं नो उप्पाडेज्जा, से केणटेणं जाव नो उप्पाडेजा, उद्देशः३१. अभयदेवी- गोयमा ! जस्स णं आभिणिबोहियनाणावरणिजाणं कम्माणं खओवसमे कडे भवइ से णं असोचावलिस्सलामश्चत्वाक या वृत्तिः२वा जाव केवलं आभिणिबोहियनाणं उप्पाडेजा, जस्स णं आभिणिषोहियनाणावरणिज्जाणं कम्माणं खओवसमे
वल्यादिः
सू ३६५ नो कडे भवइ से णं असोचाकेवलिस्स वा जाव केवलं आभिणियोहियनाणंनो उप्पाडजा से तेण?णं जाव नो ॥४३॥
उप्पाडेजा, असोचाणं भंते ! केवलि. जाव केवलं सुयनाणं उप्पाडेजा एवं जहा आभिणियोहियनाणस्स वत्तवया भणिया तहा सुयनाणस्सवि भाणियबा, नवरं सुयनाणावरणिज्जाणं कम्माणं खओवसमे भाणियो । एवं चेव केवलं ओहिनाणं भाणियचं, नवरं ओहिणाणावरणिज्जाणं कम्माणं खओवसमे भाणियचे, एवं केवलं मणपजवनाणं उप्पाडेजा, नवरं मणपज्जवणाणावरणिजाणं कम्माणं खओवसमे भाणियचे, असोचा णं भंते! केवलिस्स वा जाव तप्पक्खियउवासियोए वा केवलनाणं उप्पाडेजा, एवं चेव नवरं केवलनाणावरणिजाणं कम्माणं खए भाणियचे, सेसं तं चेव, से तेणटेणं गोयमा ! एवं वुच्चइ जाव केवलनाणं उप्पाडेजा।। असोचा णं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्मं लभेजा सवणयाए केवलंत ॥४३॥ बोहिं बुझेजा केवलं मुंडे भवित्ता आगाराओ अणगारियं पवएज्जा केवलं बंभचेरवासं आवसेज्जा केवलेणं संजमेणं संजमेजा केवलेणं संवरेणं संवरेजा केवलं आभिणियोहियनाणं उप्पाडेजा जाव केवलं. मणपज्जव
सिक
SHARAऊर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org