________________
RECASS
उल्कामुखद्वीपमेघमुखद्वीपविद्युन्मुखद्वीपविद्युदन्तद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार एवोद्देशका इति २६ । एतेषा६ मेवोल्कामुखद्वीपादीनां तथैव नव योजनशतानि लवणसमुद्रमवगाह्य नवयोजनशतायामविष्कम्भाः घनदन्तद्वीपलष्टद
न्तद्वीपगूढदन्तद्वीपशुद्धदन्तद्वीपा भवन्ति, तत्प्रतिपादकाश्चान्ये चत्वार एवोद्देशका इति, एवमादितोऽत्र त्रिंशत्तमः | शुद्धदन्तोद्देशकः ३० इति ॥
उक्तरूपाश्चार्थाः केवलिधर्माद ज्ञायन्ते तं चाश्रुत्वाऽपि कोऽपि लभत इत्याद्यर्थप्रतिपादनपरमेकत्रिंशत्तममुद्देशकमप्याह, तस्य चेदमादिसूत्रम्| रायगिहे जाव एवं वयासी-असोचा णं भंते ! केवलिस्स वा केवलिसावगस्स वा केवलिसावियाए वा केवलिउवासगस्स वा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावगरस वा तप्पक्खियसावियाए | वा तप्पक्खियउवासगस्स वा तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्म लभेजा सघणयाए ?, गोयमा ! असोचा णं केवलिस्स वा जाव तप्पक्खियउवासियाए वा अत्यगतिए केवलिपन्नत्तं धम्मं लभेजा सवणयाए अत्थेगतिए केवलिपन्नत्तं धम्मं नो लभेजा सवणयाए ॥ से केणतुणं भंते ! एवं वुच्चइ-असोचा णं जाव नो लभेजा सवणयाए, गोयमा ! जस्स णं नाणावरणिजाणं कम्माणं खओवसमे कडे भवइ से णं असोचाकेवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्म लभेज सवणयाए, जस्स णं नाणावरणिज्जाणंकBlम्माणं खओवसमे नोकडे भवइ से णं असोचा णं केवलिस्स वा जाव तप्पक्खियउवासियाए केवलिपन्नत्तं धम्म
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org