SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ रोहिय', नंदो धम्मबारं मग्गइ, एगेण रहेण जं तरसि तं नीणाहि, दो भजाओ एगा कण्णा दवं च णीणेइ, कण्णा चंदद गुत्तं पलोएइ, भणिया-जाहित्ति, ताहे विलग्गंतीए चंदगुत्तरहे णव अरगा भग्गा, तिदंडी भणइ-मा वारेहि, नवपुरिस-1 जुगाणि तुज्झ वंसोहोहित्ति, अइयओ, दोभागीकयंरजं । एगाकण्णगाविसभाविया, तत्थ पवयगस्स इच्छा जाया, सा तस्स दिण्णा, अग्गिपरियंचणे विसपरिगओ मरिउमारद्धो भणइ-वयंस! मरिजइ, चंदगुत्तो रंभामित्ति ववसिओ, चाणक्केण भिउडी कया, णियत्तो, दोवि रजाणि तस्स जायाणि। नंदमणुसा चोरियाए जीवंति, चोरग्गाहं मग्गइ, तिदंडी बाहिरियाए नलदामं मुइंगमारणे दई आगओ, रण्णा सदाविओ, आरक्खं दिण्णं, वीसत्था कया, भत्तदाणेण सकुडंबा मारिया। आणाए-वंसीहिं अंबगा परिक्खित्ता, विवरीए रुट्ठो, पलीविओ सबो गामो, तेहिं गामील्लएहिं कप्पडियत्ते भत्तं न दिण्णंतिकाउं । कोसनिमित्तं पारिणामिया बुद्धी-जूयं रमइ कूडपासएहिं, सोवण्णं थालं दीणाराणं भरियं, जो जिणइ तस्स एयं, अहं जीणामि एगो दीणारो दायबो । अइचिरंति अन्नं उवायं चिंतेइ, णागराण भत्तं देइ मज्जपाणं च, मत्तेसु रुद्धं, नन्दो धर्मद्वारं मार्गयति, एकेन रथेन यत् शक्नोपि तन्नय, द्वे भार्ये एका कन्यां द्रव्यं च नयति, कन्या चन्द्रगुप्तं प्रलोकयति, भणितायाहीति, तदा विलगन्त्यां चन्द्रगुप्तरथे नवारका भग्नाः, त्रिदण्डी भणति-मा निवारीः, नव पुरुषयुगानि तव वंशो भविष्यतीति, अतिगतः, द्विभागीकृतं राज्यं । एका कन्या विषभाविता, तत्र पर्वतकस्येच्छा जाता, सा तस्सै दत्ता, अग्निप्रदक्षिणायां परिगतविषो म मारब्धो भणति-वयस्य ! मरामि, चन्द्रगुप्तो रुणमि इति व्यवसितः, चाणक्येन भृकुटीकृता, निवृत्तः, द्वे अपि राज्ये तस्य जाते। नन्दमनुष्याश्चौरिकया जीवन्ति, चौरमाहं मार्गयति, त्रिदण्डी शाखापुरे नलदामं मत्कोटकमारक | दृष्ट्वाऽऽगतः, राज्ञा शब्दितः, आरक्ष्यं दत्तं, विश्वस्ताः कृताः, भक्तदानेन सकुटुंबा मारिताः । आज्ञायां-वंशीभिराम्राः परिक्षेप्तव्याः, विपरीते रुष्टः, प्रदीपितो ग्रामः | समग्रः, तैमेयकैः कार्पटिकत्वे भक्तं न दत्तमितिकृत्वा । कोशनिमित्तं पारिणामिकी बुद्धिः-बूतं रमते कूटपाशकैः, सौवर्णः स्थालो दीनारभृतः, यो जयति तस्यैषः, | अहं जयामि एको दीनारो दातव्यः । अतिचिरमिति अन्यमुपायं चिन्तयति, नागरेभ्यो भक्तं ददाति मद्यपानं च, मत्तेषु Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy