SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया नमस्कार वि०१ ॥४३०॥ मुक्काभरणाओ सबासिं छायं हरति, सो ताओ दट्टण चिंतेइ-जइ भट्टारएण मम आयरिएण एरिसियाओ मुक्काओ किमंग पुण मज्झ मंदपुन्नस्स असंताण परिच्चईयं ? तंबियाणइ, णिबेयमावण्णो आलोइयपडिक्कतो थिरो जाओ । दोण्हवि परिणामिगी बुद्धी ॥ धणदत्तो सुसुमाए पिया परिणामेइ-जइ एयं न खामोतो अंतरा मरामोत्ति, तस्स पारिणामिगी बुद्धी॥ सावओ मुच्छिओ अज्झोववण्णो सावियाए वयंसियाए, तीसे परिणामो-मा मरिहित्ति अट्टवसट्टो नरएसु तिरिएसु वा (मा)उववन्जिहित्ति तीसे आभरणेहिं विणीओ, संवेगो, कहणं च. तीए पारिणामिया बुद्धी ॥ अमच्चो-वरधणुपिया जउघरे कए चिंतेइ-मा मारिओ होइ एस कुमारो, कहिंपी रक्खिज्जइ, सुरंगाए नीणिओ, पलाओ, एयस्सवि पारिणामिया बुद्धी। अन्ने भणंति-एगो राया देवी से अइप्पिया कालगया.सो य मुद्धो, सो तीए वियोगदुक्खिओ न सरीरठिई करेइ, मंतीहिं भणिओ-देव! एरिसी संसारहिइत्ति किं कीरइ?, सो भणइ-नाहं देवीए सरीरठिई अकरेंतीए करेमि, मंतीहि परिचिंतियं ॥४३०॥ मुक्ताभरणाः सर्वासा छायां हरति, सता हा चिन्तयति-यदि भट्टारकेण ममाचार्येणेदृश्यो मुक्ताः किमङ्ग पुनर्मम मन्दपुण्यस्य असतीनां प्रार्थनया (मन्दपुण्येनासतीनां परित्यक्त) तद्विजानाति, निर्वेदमापनः आलोचितप्रतिक्रान्तः स्थिरो जातः । द्वयोरपि पारिणामिकी बुद्धिः ॥ धनदत्तः सुसुमायाः पिता| परिणमयति-यद्येनां न खादेम तदाऽन्तरा म्रियेमहि इति, तस्य पारिणामिकी बुद्धिः॥ श्रावको मूर्छितः अध्युपपन्नः श्राविकाया वयस्यायां, तस्याः परिणामःमा मृतेत्यार्त्तवशा” नरकेषु तिर्यक्षु वा (मा) उत्पादीति तस्या आभरणैर्विनीतः (अभिलाषः), संवेगः, कथनं च, तस्याः पारिणामिकी बुद्धिः ॥ अमात्यःवरधनुपिता जतुगृहे कृते चिन्तयति-मा मारितो भविष्यति एष कुमारः, कथमपि रक्ष्यते, सुरङ्गया निष्काशितः, पलायितः, एतस्यापि पारिणामिकी बुद्धिः । अन्ये भणन्ति-एको राजा देवी तस्यातिप्रिया कालगता, स च मुग्धः, स तस्या वियोगेन दुःखितो न शरीरस्थितिं करोति, मन्त्रिभिर्भणितः-देव! एतादृशी संसारस्थितिरिति किं क्रियते', स भणति-नाहं देव्यां शरीरस्थितिमकुर्वत्यां करोमि, मन्त्रिभिः परिचिन्तितं- * परिचयह + तधियाणंति Jain Education International For Personal & Private Use Only lainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy