SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभ I-RE नमस्कार वि०१ द्रीया १४०८॥ Gorrotour जो सव्वकम्मकुसलोजो वा जत्थ सुपरिनिहिओ होइ । सज्झगिरिसिद्धओविवस कम्मसिद्धत्ति विन्नेओ९२९ | व्याख्या-'यः कश्चित् सर्वकर्मकुशलोयोवा'यत्र' कर्मणि सुपरिनिष्ठितो भवत्येकस्मिन्नपि सह्यगिरिसिद्धक इव स कर्मसिद्ध इति विज्ञेयः, कर्मसिद्धो ज्ञातव्य इति गाथाक्षरार्थः॥९२९॥भावार्थः कथानकादवसेयः, तच्चेदम्-कोंकणगदेसे एगमि दुग्गे सज्झस्स भंडं उरुंभेइ विलएत्ति य, ताणं च विसमे गुरुभारवाहित्ति काऊण रण्णा समाणत्तं, एएसिं मएवि पंथोदायबोनपुण एएहिं कस्सइ । इओ एगो सिंधवओ पुराणो सो पडिभजतो चिंतेइ-तहिं जामि जहिं कम्मे ण एस जीवो भजइ सुहं न विंदइ, सो तसिं मिलिओ,सो गंतुकामो भणइ, कुंदुरुक्क पडिबोहियल्लओसिद्धओ भणइ-सिद्धियं देहि ममं, जहा सिद्धयं सिद्धया गया सज्झयं, सोय तेसिं महत्तरओसबवडुंभारं वहइ, तेण साहूणं मग्गो दिन्नो,ते रुहाराउले कहेंति, ते भणंति-अम्हं रायावि मग्गं देइ भारेण दुक्खाविजंताणंता तुम समणस्स रित्तस्स त्थिक्कस्स मग्गं देसि?,रण्णा भणियं-दुहु ते कयं, मम आणा लंघियत्ति, तेण भणियं-देव! तुमे गुरुभारवाहित्तिकाऊणमेयमाणत्तं?, रण्णा आमंति पडिस्सुयं, तेण भणियं-जइ एवं तो सो गुरुतरभारवाही, कोकणकदेशे एकस्मिन् दुर्गे समाजाण्डमवतारयति आरोहयति च, तेषां च विषमे गुरुभारवाहिन इतिकृत्वा राज्ञा समाज्ञप्तं, एतेभ्यो मयाऽपि पन्था दातव्यो न पुनरेतैः कस्मैचित् । इतश्चैकः सैन्धवीयः पुराणः स प्रतिभनश्चिन्तयति-तत्र यामि यत्र कर्मणि नैष जीवो भज्यते सुखं न विन्दति, स तैर्मिलितः, स गन्तुकामो भणति, कुष्टरुतप्रतिबोधितः सिद्धो भणति-सिद्धिं देहि मह्यं, यथा सिद्धं सिद्धा गताः सहक, स च तेषां महत्तरः सर्वबहुं भारं वहति, तेन साधुम्यो मार्गों दत्तः, ते रुष्टा राजकुले कथयन्ति, ते भणन्ति-अस्माकं राजाऽपि मागै ददाति भारेण दुःख्यमानानां तवं श्रमणाय रिक्ताय विश्वान्ताय मार्ग ददासि !, राज्ञा भणितं-दुष्टुत्वया कृतं, समाज्ञा वक्तिति, तेन भणितं-देव ! त्वया गुरुभारवाहीतिकृत्वैतदाज्ञप्तं , राज्ञा ओमिति प्रतिश्रुतं, तेन भणितंयद्येवं तदा स गुरुतरभारवाही, ॥४०८॥ Educ a tional For Personal & Private Use Only www.janelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy