________________
क्खित्ते अणट्ठाए णिक्खित्ते जाव ते पाणावि जाव अयंपि भेदे से णो ॥तस्थ से परेणं तसथावरा पामा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ते तओ आउं विप्पजहंति विप्पजहिता से सत्य परेनं चेव जे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए. तेसु पञ्चायंति, जेहिं समणो. वासगस्स सुपच्चक्खायं भवइ, ते पाणावि जाव अयंपि भेदे से णो०॥भगवं च णं उदाहु ण एतं भूयं ण एतं भवं ण एतं भविस्संति जणं तसा पाणा वोच्छिन्जिहिंति थावरा पाणा भविस्संति, थावरा पाणाधि वोच्छिन्जिहिंति तसा पाणा भविस्संति, अवोच्छिन्नेहिं तसथावरेहिं पाणेहिं जपणं तुम्भे वा अन्नो का एवं वदह-णत्थि णं से केइ परियाए जाव णो णेयाउए भवइ ॥ (सूत्रं ८०)॥
एवमन्यान्यप्यष्ट सूत्राणि द्रष्टव्यानि सर्वाण्यपि, नवरं तत्र प्रथमे सूत्रे तदेव यव्याख्यातं, तच्चैवंभूतं, तद्यथा-गृहीतपरिमाणे देशे ये त्रसास्ते गृहीतपरिमाणदेशस्थास्तेष्वेव त्रसेपूत्पद्यन्ते । तथा द्वितीयं सूत्रं खाराद्देशवर्तिनस्त्रसाः आराद्देशवर्तिषु सावरेपूस्प|| धन्ते ॥ तृतीये खाराद्देशवर्तिनस्त्रसा गृहीतपरिमाणाद्देशाद्वहिर्ये त्रसाः स्थावराश्च तेषूत्पद्यन्ते । तथा चतुर्थसूत्रं बाराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव त्रसेप्रूत्पद्यन्ते ॥ पञ्चमं सूत्रं तु आराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव स्थावरेषूत्पद्यन्ते ॥ षष्ठं सूत्रं तु परदेशवर्तिनो ये स्थावरास्ते गृहीतपरिमाणस्थे(परदेशवर्ति)षु बसस्थावरेषूत्पद्यन्ते ॥ सप्तमसूत्रं बिदं-परदेशवर्तिनो
ये त्रसस्थावरास्ते आराद्देशवर्तिषु त्रसेपूत्पद्यन्ते ॥ अष्टमसूत्रं तु परदेशवर्तिनो ये त्रसस्थावरास्ते आराद्देशवर्तिषु स्थावरेत्पद्यन्ते ॥ 8 नवमसूत्रं तु परदेशवर्तिनो ये त्रसस्थावरास्ते परदेशवर्तिष्वेव त्रसस्थावरेघूत्पद्यन्ते । एवमनया प्रक्रियया नवापि सूत्राणि भणनी-18
राणदेशस्थास्तेष्वेव त्रसेपूतशावहिये त्रसाः स्थावराय स्थावरास्ते तद्देशवति लिद परदेशतिनो है।
मी ये खावरात । तथा च शवति सारिमाणे
मसूत्र तपशवति)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org