________________
इति वा कचित्पाठः, प्रज्ञावानेतत्प्रतिपादितवानिति । किंभूतोऽसौ ?-लवं-कर्म तस्माद् 'अवसक्कइ'त्ति अवसर्पणशीलोऽवसप्पी श्राम्यतीति श्रमणः-तपश्चरणयुक्त इत्येतदहं ब्रवीमि, स्वयमेव च भगवान्पञ्चमहाव्रतोपपन्न इन्द्रियनोइन्द्रियगुप्तो विरतश्चासौ ९ लवावसपी सन् स्वतोऽन्येषामपि तथाभूतमुपदेशं दत्तवानित्येतद् ब्रवीमीति । यदिवाऽऽककुमारवचनमाकण्यासौ गोशालकस्तप्रतिपक्षभूतं अर्थ वक्तुकाम इदमाह-इत्येतद्वक्ष्यमाणं यदहं ब्रवीमि तच्छृणु! खमिति ॥ ६ ॥ यथाप्रतिज्ञातमेवाह गोशालक:
सीओदगं सेवउ बीयकायं, आहायकम्मं तह इत्थियाओ। एगंतचारिस्सिह अम्ह धम्मे, तवस्सिणो __णाभिसमेति पावं ॥७॥ सीतोदगं वा तह बीयकायं, आहायकम्मं तह इत्थियाओ। एयाइं जाणं पडि
सेवमाणा, अगारिणो अस्समणा भवंति ॥८॥ सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवंतु । अगारिणोऽवी समणा भवंतु, सेवंति उ तंऽवि तहप्पगारं ॥९॥ जे यावि बीओदगभोति भिक्खू , भिक्खं विहं जायति जीवियही । ते णातिसंजोगमविप्पहाय, कायोवगा शंतकरा भवंति ॥१०॥
भवतेदमुद्राहितं परार्थं प्रवृत्तस्याशोकादिप्रातिहार्यपरिग्रहस्तथा शिष्यादिपरिकरो धर्मदेशना च न दोषायेति यथा तथाऽस्माकमपि सिद्धान्ते यदेतद्वक्ष्यमाणं तन्न दोषायेति । शीतं च तदुदकं च शीतोदकम्-अप्रासुकोदकं तत्सेवन-परिभोगं करोतु, 13 तथा बीजकायोपभोगमाधाकर्माश्रयणं स्त्रीप्रसङ्गं च विदधातु, अनेन च स्वपरोपकारः कृतो भवतीत्यसदीये धर्मे प्रवृत्तस्य 'एका|न्तचारिणः आरामोद्यानादिष्वेकाकिविहारोद्यतस्य तपखिनो 'नाभिसमेति' न संबन्धमुपयाति 'पापम्' अशुभकर्मेति, इदमुक्तं ४ भवति-एतानि शीतोदकादीनि यद्यपीपत्कर्मबन्धाय तथापि धर्माधारं शरीरं प्रतिपालयत एकान्तचारिणस्तपखिनो बन्धाय न8
खाशोकादिप्रातिहाशातं च तदुदकं च खपरोपकारः कृतो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org