________________
४ प्रत्याख्यानाध्य.
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः। ॥३७॥
अकोहे जाव अलोभे उवसंते परिनिव्वुडे, एस खलु भगवया अक्खाए संजयविरयपडिहयपच्चक्खायपावकम्मे अकिरिए संबुडे एगंतपंडिए भवइ त्तिबेमि (मूत्रं ६७)। इति बीयसुयक्खंधस्स पच्चक्खाणकिरियाणाम चउत्थमज्झयणं समत्तं ॥२-४॥
अथ किमनुष्ठानं खतः कुर्वन् किं वा परं कारयन् 'कथं वा केन प्रकारेण संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा जन्तुर्भवति ?, संयतस्य हि विरतिसद्भावात्सावधक्रियानिवृत्तिस्तनिवृत्तेश्च कृतकर्मसंचयाभावस्तदभावान्नरकादिगत्यभाव इत्येवं पृष्टे सत्याचार्य आह-'तत्थ खलु'इत्यादि, [ग्रन्थाग्रं ११०००] तत्र-संयमसद्भावे षड् जीवनिकाया भगवता हेतुलेनोपन्यस्ताः, यथा प्रत्याख्यानरहितस्य षड् जीवनिकायाः संसारगतिनिबन्धनखेनोपन्यस्ताः एवं त एव प्रत्याख्यानिनो मोक्षाय भवन्तीति, तथा चोक्तम्"जे जत्तिया य हेऊ भवस्स ते चेव तत्तिया मोक्खे । गणणाईया लोगा दोण्हवि पुण्णा भवे तुल्ला ॥१॥"इत्यादि, इदमुक्तं भवति-यथाऽऽत्मनो दण्डाद्युपघाते दुःखमुत्पद्यते एवं सर्वेषामपि प्राणिनामित्यात्मोपमया तदुपघातानिवर्तते, एप 'धर्मः' सर्वापायत्राणलक्षणो 'ध्रुवः' अप्रच्युतानुत्पन्नस्थिरस्वभावो 'नित्य' इति परिणामानित्यतायामपि सत्यां स्वरूपाच्यवनात् तथा आदित्योद्गतिरिव शश्वद्भवनाच्छाश्वतः-परैः कचिदप्यस्खलितो युक्तिसंगतखादित्यभिप्रायः, अयमेवंभूतश्च धर्मः ‘समेत्य' अवगम्य 'लोकं' चतुदर्शरज्ज्वात्मकं 'खेदज्ञैः सर्वज्ञैः प्रवेदितः, तदेवं स भिक्षुर्निवृत्तः सर्वाश्रवद्वारेभ्यो दन्तप्रक्षालनादिकाः क्रियाः अकुवन् सावधक्रियाया अभावादकियोक्रियखाच्च प्राणिनामलूषकः-अव्यापादको यावदेकान्तेनैवासौ पण्डितो भवति । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् , नयाः प्राग्वद्वयाख्येयाः ॥ समाप्तं प्रत्याख्यानाख्यं चतुर्थमध्ययनमिति ॥ ४ ॥ १ये यावन्तो हेतवध भवस्य ते तावन्तश्चैव मोक्षस्य । गणनातिगा लोका द्वयोरपि पूर्णा भवेयुस्तुल्याः॥१॥
ecemeseseseseseseeeeeeeeeace
॥३७०॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org