________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३५३॥
मिलकखुयाणं, तमाम संजोगे समुपजावा माओऽयं पिउसुक्क माविहीओ आहारमा
| केचन संतीत्येवं ते ग्राह्याः । तदाहारोऽप्येकान्तेनाशुभपुद्गलनिर्वतित ओजसा न प्रक्षेपेणेति । देवा अप्यधुना बाहुल्येनानुमान- ३ आहार| गम्या एव, तेषामप्याहारः शुभ एकान्तेनौजोनिवर्तितो न प्रक्षेपकृत इति, स चाभोगनिर्वतितोऽनाभोगकृतश्च, तत्रानाभोगकृतः४॥ परिज्ञाध्य. प्रतिसमयभावी आभोगकृतश्च जघन्येन चतुर्थभक्तकृत उत्कृष्टतस्तु त्रयस्त्रिंशद्वर्षसहस्रनिष्पादित इति । शेषास्तु तिर्यमनुष्याः, तेषां च मध्ये मनुष्याणामभ्यर्हितखात्तानेव प्राग्दर्शयितुमाह
अहावरं पुरक्खायं णाणाविहाणं मणुस्साणं तंजहा–कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलकखुयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणिए एत्थ णं मेहुणवत्तियाए [व] णामं संजोगे समुप्पज्जइ, ते दुहओवि सिणेहं संचिणंति, तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउटुंति, ते जीवा माओउयं पिउसुक्कं तं तदुभयं संसह कलुसं किविसं तं पढमत्ताए आहारमाहारेंति, ततो पच्छा जं से माया णाणाविहाओ रसविहीओ आहारमाहारेति ततो एगदेसेणं ओयमाहारेंति, आणुपुत्वेण वुड्डा पलिपागमणुपवन्ना ततो कायातो अभिनिवदृमाणा इत्थिं वेगया जणयंति पुरिसं वेगया जणयंति णपुंसगं वेगया जणयंति, ते जीवा डहरा समाणा माउ
४॥३५३॥ क्खीरं सप्पिं आहारेंति, आणुपुवेणं वुड्डा ओयणं कुम्मासं तसथावरे य पाणे, ते जीवा आहारेंति पुढ१ सर्वेष्वादष्विस्ति पाठ एषः, तथापि टीप्पणीतोऽन्तःप्रविष्ट इति ज्ञायते। २ लोमाहारोऽप्यत्रोजस्तया विवक्षितस्तेन केवलः प्रक्षेपः प्रतिषिद्धः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org