SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे अथापरं पुराख्यातं, तद्यथा-इहैके सत्त्वा अध्यारुहसंभवेष्वध्यारुहेष्वध्यारुहलेनोत्पद्यन्ते, ये चैवमुत्पद्यन्ते तेऽध्यारुहयो- ३ आहार२ श्रुतस्क- निकानामध्यारुहाणां यानि शरीराणि तानि आहारयन्ति, द्वितीयसूत्रे वृक्षयोनिकानामध्यारुहाणां यानि शरीराणि तान्यपरे | परिज्ञाध्य. न्धे शीला- अध्यारुहजीवा आहारयन्ति, तृतीये खध्यारुहयोनिकानामध्यारुहजीवानां शरीराणि द्रष्टव्यानीति विशेषः, इदं तु चतुर्थक, कीयावृत्तिः | तद्यथा-अथापरमिदमाख्यातं, तद्यथा-इहैके सत्त्वा अध्यारुहयोनिकेष्वध्यारुहेषु मूलकन्दस्कन्धखक्शाखाप्रवालपत्रपुष्पफलबी-19 ॥३५२॥ | जभावनोत्पद्यन्ते, ते च तथाविधकर्मोपगा भवन्तीत्येतदाख्यातमिति, शेषं तदेवेति ॥ साम्प्रतं वृक्षव्यतिरिक्तं शेषं वनस्प-18 (ग्रन्थाग्रं १०५००)तिकायमाश्रित्याह-अथापरमिदमाख्यातं यदुत्तरत्र वक्ष्यते, तद्यथा-इहैके सत्त्वाः पृथिवीयोनिकाः पृथि18 वीसंभवाः पृथिवीव्युत्क्रमा इत्यादयो यथा वृक्षेषु चखार आलापका एवं तृणान्यप्याश्रित्य द्रष्टव्याः, ते चामी-नानाविधासु पृथिवीयोनिषु तृणखेनोत्पद्यन्ते पृथिवीशरीरं चाहारयन्ति द्वितीयं तु पृथवीयोनिकेषु तृणेपूत्पद्यन्ते तृणशरीरं चाहारयन्तीति | तृतीयं तु तृणयोनिकेषु तृणेषत्पद्यन्ते तृणयोनिकतृणशरीरं चाहारयन्तीति चतुर्थ तृणयोनिकेषु तृणावयवेषु मूलादिषु दशप्रकारेपृत्पद्यन्ते तृणशरीरं चाहारयन्ति, इत्येवं यावदाख्यातमिति । एवमौषध्याश्रयाश्चखार आलापका भणनीयाः, नवरमोपधिग्रहणं || कर्तव्यम् । एवं हरिताश्रयाश्चखार आलापका भणनीयाः । कुहणेषु खेक एवालापको द्रष्टव्यः, तद्योनिकानामपरेषामभावादिति || भावः । इह चामी वनस्पतिविशेषा लोकव्यवहारतोऽनुगन्तव्याः प्रज्ञापनातो वाऽवसेया इति । अत्र च सर्वेषामेव पृथिवीयोनिक 18॥३५२॥ ॥१|| खात्पृथिवीसमाश्रयखेनाभिहिताः । इह च स्थावराणां वनस्पतेरेव प्रस्पष्टचैतन्यलक्षणखात्तस्यैव पाक प्रदर्शितं चैतन्यम् , साम्प्र-18 ॥ तमप्काययोनिकस्य वनस्पतेः स्वरूपं दर्शयितुमाह-अथानन्तरमेतद्वक्ष्यमाणमाख्यातं, तद्यथा-इहैके सचास्तथाविधकर्मोदयादु dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy