________________
पर्यालोच्यमानेषु हिंसैव संपद्यते । वैदिकानां च हिंसैव गरीयसी धर्मसाधनं, यज्ञोपदेशात् , तस्य च तयाविनाभावादित्यभिप्रायः, | उक्तं च-"ध्रुवः प्राणिवधो यज्ञे०" ।। तदेवं सर्वप्रावादुका मोक्षाङ्गभूतामहिंसां न प्राधान्येन प्रतिपद्यन्त इति दर्शयितुमाह
ते सवे पावाउया आदिकरा धम्माणं णाणापन्ना णाणाछंदा णाणासीला णाणादिट्ठी णाणाई णाणारंभा णाणाझवसाणसंजुत्ता एगं महं मंडलिबंध किच्चा सवे एगओ चिट्ठति ॥ पुरिसे य सागणियाणं इंगालाणं पाई बहुपडिपुन्नं अओमएणं संडासएणं गहाय ते सत्वे पावाउए आइगरे धम्माणं णाणापन्ने जाव णाणाज्झवसाणसंजुत्ते एवं वयासी-हंभो पावाउया ! आइगरा धम्माणं णाणापन्ना जाव णाणाअज्झवसाणसंजुत्ता! इमं ताव तुन्भे सागणियाणं इंगालाणं पाइं बहुपडिपुन्नं गहाय मुहुत्तयं मुहुत्तगं पाणिणा धरेह, णो बहुसंडासगं संसारियं कुजा णो बहुअग्गिथंभणियं कुजा णो बहु साहम्मियवेयावडियं कुज्जा णो बहुपरधम्मियवेयावडियं कुज्जा उजुया णियागपडिवन्ना अमायं कुवमाणा पाणिं पसारेह, इति वुचा से पुरिसे तेसिं पावादुयाणं तं सागणियाणं इंगालाणं पाई बहुपडिपुन्नं अओमएणं संडासएणं गहाय पाणिंसु णिसिरति, तए णं ते पावादुया आइगरा धम्माणं णाणापन्ना जाव णाणाज्झवसाणसंजुत्ता पाणिं पडिसाहरंति, तए णं से पुरिसे ते सवे पावाउए आदिगरे धम्माणं जाव णाणाज्झवसाणसंजुत्ते एवं वयासी-हंभो पावादुया ! आइगरा धम्माणं णाणापन्ना जाव णाणाज्झवसाणसंजुत्ता ! कम्हा णं तुन्भे
920000000000000000000028292020
dain Education International
For Personal & Private Use Only
www.jainelibrary.org