________________
सूत्रकृताङ्गे ति?, यतस्ते नरकाः पञ्चानामपीन्द्रियार्थानामशोभनखादशुभाः, तत्र च सत्त्वानामशुभकर्मकारिणामुग्रदण्डपातिनां च वज्रप्रचुरा
|२क्रिया२ श्रुतस्क| णां तीव्रा अतिदुःसहवेदनाः शारीराःप्रादुर्भवन्ति, तया च वेदनयाभिभूतास्तेषु नरकेषु ते नारका नैवाक्षिनिमेषमपि कालं
| स्थानाध्य० न्धे शीला-18| निद्रायन्ते, नाप्युपविष्टाद्यवस्था अक्षिसंकोचनरूपामीपन्निद्रामवाप्नुवन्ति, न ह्येवंभूतवेदनाभिभूतस्य निद्रालाभो भवतीति दर्शयति, अधर्मपक्षे कीयावृत्तिः तामुज्ज्वलां तीव्रानुभावेनोत्कटामित्यादिविशेषणविशिष्टां यावद्वेदयन्ति-अनुभवन्तीति ॥ अयं तावदयोगोलकपाषाणदृष्टान्तः | नरकवा शीघ्रमधोनिमजनार्थप्रतिपादकः प्रदर्शितः, अधुना शीघ्रपातार्थप्रतिपादकमेवापरं दृष्टान्तमधिकृत्याह
दुर्लभवो॥३३२॥ से जहाणामए रुक्खे सिया पवयग्गे जाए मूले छिन्ने अग्गे गरुए जओ णिण्णं जओ विसमं जओ दुग्गं
धिता च तओ पवडति, एवामेव तहप्पगारे पुरिसजाए गब्भातो गम्भं जम्मातो जम्मं माराओ मारं णरगाओ णरगं दुक्खाओ दुक्खं दाहिणगामिए णेरइए कण्हपक्खिए आगमिस्साणं दुल्लभबोहिए यावि भवइ, एस ठाणे अणारिए अकेवले जाव असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए ॥ सूत्रं ३७॥
तद्यथा नाम कश्चिद्वक्षः पर्वताये जातो मूले छिन्नः शीघ्रं यथा निम्ने पतति, रवमसावप्यसाधुकर्मकारी तत्कर्मवातेरितः शीघ्र-18 | मेव नरके पतति, ततोऽप्युद्वत्तो गर्भाद्र्भमवश्यं याति न तस्य किंचित्राणं भवति, यावदागामिन्यपि कालेऽसौ दुर्लभधर्मप्रतिप-1|| ॥३३२॥ तिर्भवतीति । साम्प्रतमुपसंहरति—'एस ठाणे' इत्यादि, तदेतत्स्थानमनायं पापानुष्ठानपरखाद्यावदेकान्तमिथ्यारूपमसाधु । तदेवं | प्रथमस्याधपाक्षिकस्य स्थानस्य 'विभङ्गो' विभागः खरूपमेष व्याख्यातः ॥
ercedeseedeesesesesesesedes
dan Education International
For Personal & Private Use Only
www.jainelibrary.org