________________
सूत्रकृताङ्गं शीलाङ्काचार्यायवृ
त्तियुतं ॥२५८॥
eeeeeeee
किमित्यसावुपरतमैथुन इत्याशङ्कयाह-नीवार:-मूकरादीनां पशूनां वध्यस्थानप्रवेशनभूतो भक्ष्यविशेषस्तत्कल्पमेतन्मैथुनं, यथा ४
१५आदाहि असौ पशुर्नीवारेण प्रलोभ्य वध्यस्थानमभिनीय नानाप्रकारा वेदनाः प्राप्यते एवमसावप्यसुमान् नीवारकल्पेनानेन स्त्रीप्रसङ्गेन । नीयाध्य० वशीकृतो बहुप्रकारा यातनाः प्राप्नोति, अतो नीवारप्रायमेतन्मैथुनमवगम्य स तसिन् ज्ञाततत्त्वो 'न लीयेत' न स्त्रीप्रसङ्गं कुर्यात् , किंभूतः सन्नित्याह-छिन्नानि-अपनीतानि स्रोतांसि-संसारावतरणद्वाराणि यथाविषयमिन्द्रियप्रवर्तनानि प्राणातिपातादीनि । वा आश्रवद्वाराणि येन स छिन्नस्रोताः, तथा 'अनाविलः' अकलुषो रागद्वेषासंपृक्ततया मलरहितोऽनाकुलो वा-विषयाप्रवृत्तेः । स्वस्थचेता एवंभूतश्चानाविलोऽनाकुलो वा 'सदा सर्वकालमिन्द्रियनोइन्द्रियाभ्यां दान्तो भवति, ईदृग्विधश्च कर्मविवरलक्षणं भावसंधिम् 'अनीदृशम्' अनन्यतुल्यं प्राप्तो भवतीति ॥ १२॥ किश्च___ अणेलिसस्स खेयन्ने, ण विरुज्झिज केणइ । मणसा वयसा चेव, कायसा चेव चक्खुमं ॥ १३॥
से हु चक्खू मणुस्साणं, जे कंखाए य अंतए । अंतेण खुरो वहती, चकं अंतेण लोटती ॥१४॥ __ अंताणि धीरा सेवंति, तेण अंतकरा इह । इह माणुस्सए ठाणे, धम्ममाराहिउं णरा ॥ १५॥
णिटियटा व देवा वा. उत्तरीए इयं सयं । सयं च मेयमेगेसिं. अमणस्सेस णो तहा ॥ १६॥ ॥२५८॥ 'अनीदृशः' अनन्यसदृशः संयमो मौनीन्द्रधर्मो वा तस्य तस्मिन् वा 'खेदज्ञो' निपुणः, अनीदृशखेदज्ञश्च केनचित्साधु न || विरोधं कुर्वीत, सर्वेषु प्राणिषु मैत्री भावयेदित्यर्थः, योगत्रिककरणत्रिकेणेति दर्शयति–'मनसा' अन्तःकरणेन प्रशान्तमनाः,
Keeeeeeeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org