SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ Resereeeeeeeeeeeeee कराज्ञया सर्वज्ञप्रणीतागमानुसारेण 'शुद्धम् अवदातं पूर्वापराविरुद्धं निरवयं वचनमभियुञ्जीतोत्सर्गविषये सति उत्सर्गमपवादविषये चापवादं तथा वपरसमययोर्यथाखं वचनमभिवदेत् । एवं चाभियुञ्जन् भिक्षुः पापविवेक लाभसत्कारादिनिरपेक्षतया काङ्गमाणो निर्दोष वचनमभिसन्धयेदिति ॥ २४ ।। पुनरपि भाषाविधिमधिकृत्याह अहाबुइयाइं सुसिक्खएज्जा, जइज्जया णातिवेलं वदेज्जा । से दिट्टिमं दिदि ण लूसएजा, से जाणई भासिउं तं समाहि ॥ २५॥ अलूसए णो पच्छन्नभासी, णो सुत्तमत्थं च करेज ताई। सत्थारभत्ती अणुवीइ वायं, सुयं च सम्म पडिवाययंति ॥ २६ ॥ से सुद्धसुत्ते उवहाणवं च, धम्मं च जे विंदति तत्थ तत्थ । आदेजवके कुसले वियत्ते, स अरिहइ भासिउं तं समाहिं ॥ ॥ २७॥ तिबेमि ॥ इति ग्रन्थनामयं चउदसमज्झयणं समत्तं ॥ (गाथाग्रं ५१८) यथोक्तानि तीर्थकरगणधरादिभिस्तान्यहर्निशं 'सुष्टु शिक्षेत' ग्रहणशिक्षया सर्वज्ञोक्तमागमं सम्यग् गृह्णीयाद् आसेवनाशि|| क्षया बनवरतमुद्युक्तविहारितयाऽऽसेवेत, अन्येषां च तथैव प्रतिपादयेद् , अतिप्रसक्तलक्षणनिवृत्तये खपदिश्यते, सदा ग्रहणासेव नाशिक्षयोर्देशनायां यतेत, सदा यतमानोऽपि यो यस्य कर्तव्यस्य कालोऽध्ययनकालो वा तां वेलामतिलङ्घय नातिवेलं वदे| अध्ययनकर्तव्यमर्यादा नातिलङ्घयेत्स(दस)दनुष्ठानं प्रति व्रजेद्वा, यथावसरं परस्पराबाधया सर्वाः क्रियाः कुर्यादित्यर्थः। स एवंगुण-| | eroeseeoceaeeeeeeeeeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy