SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ निर्ममलादल्पसत्वैर्दुरनुष्ठेयखाद्वा कर्कशमन्तप्रान्ताहारोपभोगाद्वा परुष-संयम 'विजानीयात् तदनुष्ठानतः सम्यगवगच्छेत, तथा स्वतः कञ्चिदर्थविशेष परिज्ञाय पूजासत्कारादिकं वाऽवाप्य 'न तुच्छो भवेत् नोन्मादं गच्छेत् , तथा 'न विकत्वयेत्' नात्मानं श्लाघयेत् परं वा सम्यगनक्बुध्यमानः 'नो विकत्थयेत्' नात्यन्तं चमढयेत् , तथा 'अनाकुलो व्याख्यानावसरे धर्मकथावसरे वाज्नाविलो लाभादिनिरपेक्षो भवेत् , तथा सर्वदा 'अकषायः कषायरहितो भवेद् 'भिक्षुः साधुरिति ॥२१॥ साम्प्रतं व्याख्यानविधिमधिकृत्याह-'भिक्षुः साधुर्व्याख्यानं कुर्वनर्वाग्दर्शिवादर्थनिर्णय प्रति अशङ्कितभावोऽपि 'शङ्केत' औद्धत्य परिहरन्नहमेवार्थस्य वेत्ता नापरः कश्चिदित्येवं गर्व न कुर्वीत किंतु विषममर्थ प्ररूपयन् साशङ्कमेव कथयेद्, यदिवा परिस्फुटमप्यशङ्कितभावमप्यर्थ न तथा कथयेत् यथा परः शङ्केत, तथा विभज्यवाद-पृथगर्थनिर्णयवादं व्यागृणीयात् यदिवा विभज्यवादः-स्थाद्वादस्तं सर्वत्रास्खलितं लोकव्यवहाराविसंवादितया सर्वव्यापिनं स्वानुभवसिद्धं वदेद, अथवा सम्यगर्थान् विभज्यपृथक्कृखा तद्वादं वदेत् , तद्यथा-नित्यवादं द्रव्यार्थतया पर्यायार्थतया खनित्यवादं वदेत , तथा खद्रव्यक्षेत्रकालभावैः सर्वेऽपि | पदार्थाः सन्ति, परद्रव्यादिभिस्तु न सन्ति, तथा चोक्तम्-"सदेव सर्व को नेच्छेत्स्वरूपादिचतुष्टयात् ? । असदेव विपर्यासान चेन्न व्यवतिष्ठते ॥१॥" इत्यादिकं विभज्यवादं वदेदिति । विभज्यवादमपि भाषाद्वितयेनैव ब्रूयादित्याह-भाषयोः-आद्यचरमयोः सत्यासत्यामृषयोकि भाषाद्विकं तद्भापाद्वयं कचित्पृष्टोऽपृष्टो वा धर्मकथावसरेऽन्यदा वा सदा वा 'व्यागृणीयात् भाषे त, किंभूतः सन् ?-सम्यक्-सत्संयमानुष्ठानेनोत्थिताः समुत्थिताः-सत्साधव उद्युक्तविहारिणो न पुनरुदायिनृपमारकवत्कृ। त्रिमास्तैः सम्यगुत्थितैः सह विहरन् चक्रवर्तिद्रमकयोः समतया रागद्वेषरहितो वा शोभनप्रज्ञो भाषाद्वयोपेतः सम्यग्धर्म व्यागृणी edeseadoedescseseoeoeoesemea eeeeeeeeeeeeeeeeee पदार्थाः सन्ति, परद्रव्या िदयथा- नित्यवादं द्रव्यावसंवादितया सर्वव्यापखादं पृथगर्थनिर्णयवादकमेव कषयेद्, यदिवाकर न व्यवतिष्ठते ॥१॥ मिस्त न सन्ति, तथापाचतया पर्यायार्थतया खानखानुभवसिद्धं बदद्, अथव्यागृणीया Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy