________________
सूत्रकृताङ्गं वर्तयन् न उपैति, यदिवा मरणं-प्राणत्यागलक्षणं मारस्तं बहुशो नोपैति, तथाहि-अप्रतिपतितसम्यक्स उत्कृष्टतः सप्ताष्टौ वा
१४ ग्रन्थाशीलाङ्का- भवान् म्रियते नोव॑मिति ॥१७॥ तदेवं गुरुकुलनिवासितया धर्मे सुस्थिता बहुश्रुताःप्रतिभानवन्तोऽर्थविशारदाश्च सन्तो यत्कुर्वन्ति
ध्ययनं. चार्यायवृ- तदर्शयितुमाह-सम्यक् ख्यायते-परिज्ञायते यया सा संख्या-सद्बुद्धिस्तया स्वतो धर्म परिज्ञायापरेषां यथावस्थितं 'धर्म' श्रुत
त्तियुतं चारित्राख्यं 'व्यागृणन्ति' प्रतिपादयन्ति, यदिवा स्वपरशक्तिं परिज्ञाय पर्षदं वा प्रतिपाद्यं चार्थ सम्यगवबुध्य धर्म प्रतिपाद॥२४८॥
यन्ति । ते चैवंविधा बुद्धाः-कालत्रयवेदिनो जन्मान्तरसंचितानां कर्मणामन्तकरा भवन्ति अन्येषां च कर्मापनयनसमर्था भवन्तीति दर्शयति-ते यथावस्थितधर्मप्ररूपका 'द्वयोरपि' परात्मनोः कर्मपाशविमोचनया स्नेहादिनिगडविमोचनया वा करणभूतया | | संसारसमुद्रस्य पारगा भवन्ति । ते चैवंभूताः ? 'सम्यक् शोधितं' पूर्वोत्तराविरुद्धं 'प्रश्नं' शब्दमुदाहरन्ति, तथाहि-पूर्व बुद्ध्या | पर्यालोच्य कोऽयं पुरुषः कस्य चार्थस्य ग्रहणसमर्थोऽहं वा किंभूतार्थप्रतिपादनशक्त इत्येवं सम्यक् परीक्ष्य व्याकुर्यादिति, अथवा | परेण कश्चिदर्थ पृष्टस्तं प्रश्नं सम्यग् परीक्ष्योदाहरेत् सम्यगुत्तरं दद्यादिति, तथा चोक्तम्-"आयरियसयोसा व धारिएण अत्थेण झरियमुणिएणं । तो संघमज्झयारे ववहरिउं जे सुहं होति ॥१॥" तदेवं ते गीतार्था यथावस्थितं धर्म कथयन्तः स्वपरतारका भवन्तीति ॥ १८ ॥ स च प्रश्नमुदाहरन् कदाचिदन्यथापि ब्रूयादतस्तत्प्रतिषेधार्थमाह-'स' प्रश्नस्योदाहर्ता सर्वार्थाश्रयखाद्रत्न-||४||
२४८॥ II १ अभवा उ चरिते इति वचनाचारित्रयुतं सम्यक्त्वं पर प्रतिपाति तदिति अप्रतिपतितसम्यक्ल इति, जघन्याराधनया वा जन्मभिरएश्यकः इति वचनात् , | सप्ताष्टाविति मनुष्यकायस्थित्यपेक्ष, सम्यक्लभवास्तु पल्योपमासंख्यभागमिताः । २ आचार्यसकाशाद् अवधारितेनार्थेन स्मारकेण ज्ञात्रा च ततः संघमध्ये व्यवह तुं सुखं भवति ॥१॥
celeseseaeeseseeeeseceicer
oe
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org