________________
त्तियुतं
मूत्रकृताङ्गं || शोभनं नवभिब्रह्मचर्यगुप्तिभिर्गुप्तमाश्रित्य ब्रह्मचर्य 'वसेत् तिष्ठेत , यदिवा 'सुब्रह्मचर्य मिति संयमस्तद् आवसेत्-तं सम्यक्
१४ ग्रन्थाशीलाङ्का| कुर्यात् , आचार्यान्तिके यावजीवं वसमानो यावदभ्युद्यतविहारं न प्रतिपद्यते तावदाचार्यवचनस्यावपातो-निर्देशस्तकार्यवपातका
ध्ययनं. चायीयवृ
री-वचननिर्देशकारी सदाऽऽज्ञाविधायी, विनीयते-अपनीयते कर्म येन स विनयस्तं सुष्ठ शिक्षेद्-विदध्यात् ग्रहणासेवनाभ्यां
| विनयं सम्यक् परिपालयेदिति । तथा यः 'छेको' निपुणः स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमादं न कुर्यात् , यथा ॥२४२॥ हि आतुरः सम्यग्वैद्योपदेशं कुर्वन् श्लाघां लभते रोगोपशमं च एवं साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषजस्थानभूतान्याचा
र्यवचनानि विदधदपरसाधुभ्यः साधुकारमशेषकर्मक्षयं चावाप्नोतीति ॥१॥ यः पुनराचार्योपदेशमन्तरेण स्वच्छन्दतया गच्छा| निर्गत्य एकाकिविहारितां प्रतिपद्यते स च बहुदोषभाग भवतीत्यस्यार्थस्य दृष्टान्तमाविर्भावयन्नाह-'यथेति दृष्टान्तोपप्रदर्शनार्थः |'यथा' येन प्रकारेण 'द्विजपोतः' पक्षिशिशुरव्यक्तः, तमेव विशिनष्टि-पतन्ति-गच्छन्ति तेनेति पत्रं-पक्षपुटं न विद्यते पत्र
| जातं-पक्षोद्भवो यस्यासावपत्रजातस्तं तथा खकीयादावासकात्-स्वनीडात प्लवितुम्-उत्पतितुं मन्यमानं तत्र तत्र पतन्तमुपलभ्य 18| तं द्विजपोतं 'अचाइयंति पक्षाभावाद्गन्तुमसमर्थमपत्रजातमितिकृखा मांसपेशीकल्पं 'ढकादयः' क्षुद्रसत्वाः पिशिताशिनः 'अ-12
व्यक्तगम' गमनाभावे नंष्टुमसमर्थ 'हरेयुः' चश्वादिनोत्क्षिप्य नयेयुर्व्यापादयेयुरिति ॥ २॥ एवं दृष्टान्तं प्रदश्य दाष्टान्तिक प्रदशेयितुमाह-'एव' मित्युक्तप्रकारेण, तुशब्दः पूर्वमाद्विशेष दर्शयति, पूर्व ह्यसंजातपक्षखादव्यक्तता प्रतिपादिता इह खपुष्टध| मतयेत्ययं विशेषो, यथा द्विजपोतमसंजातपक्षं खनीडान्निर्गतं क्षुद्रसत्त्वा विनाशयन्ति एवं शिक्षकमभिनवप्रवजितं सूत्राथानिष्पन्न-18॥ मगीतार्थम् 'अपुष्टधाणं' सम्यगपरिणतधर्मपरमार्थ सन्तमनेके पापधर्माणः पापण्डिकाः प्रतारयन्ति, प्रतार्य च गच्छसमुद्रानिः
ceneleeeeeeeeeeeee
॥२४२॥
शब्दः पूर्वमाद्विशी नवव्यापादयेयुरिति दयः' क्षुद्रसचाः पिबन्तमुपलभ्य
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org