________________
सूत्रकृताङ्गं शीलाङ्काचाीयत्तियुतं
॥२३४॥
अनार्य कर्म-अनुष्ठानं यस्यासौ पापकर्मा धृष्यते चतुर्गतिक संसारे यातनास्थानगतः पौनःपुन्येन पीड्यत इति ॥ ५॥ किश्शा-18 १३याथा न्यत्-यः कश्चिदविदितपरमार्थो विग्रहो-युद्धं स विद्यते यस्यासौ विग्रहिको यद्यपि प्रत्युपेक्षणादिकाः क्रिया विधत्ते तथापि युद्ध- तथ्याध्य प्रियः कचिद्भवति तथाऽन्याय्यं भाषितुं शीलमस्य सोऽन्याय्यभाषी यत्किञ्चनभाष्यस्थानभाषी गुर्वाद्यधिक्षेपकरो वा यश्चैवंभूतो नासौ 'समो' रक्तद्विष्टतया मध्यस्थो भवति, तथा नाप्यझञ्झां प्राप्तः-अकलहप्राप्तो वा न भवत्यमायाप्राप्तो वा, यदिवा अझ
झाप्राप्तः-अकलहप्राप्तः सम्यग्दृष्टिभिरसौ समो न भवति यतः अतो नैवंविधेन भाव्यम् , अपि खक्रोधनेनाकर्कशभाषिणा चोपशान्तयुद्धानुदीरकेण न्याय्यभाषिणाझञ्झाप्राप्तेन मध्यस्थेन च भाव्यमिति । एवमनन्तरोद्दिष्टदोषवर्जी सन्नुपपातकारी-आचार्य-18 | निर्देशकारी-यथोपदेशं क्रियासु प्रवृत्तः यदिवा 'उपायकारित्ति सूत्रोपदेशप्रवर्तकः, तथा हीः-लज्जा संयमो मूलोत्तरगुण-18 | भेदभिन्नस्तत्र मनो यस्यासौ हीमनाः, यदिवा-अनाचारं कुर्वन्नाचार्यादिभ्यो लज्जते स एवमुच्यते, तथैकान्तेन तत्त्वेषु-जीवा|दिषु पदार्थेषु दृष्टिर्यस्यासावेकान्तदृष्टिः, पाठान्तरं वा 'एगंतसहि'त्ति एकान्तेन श्रद्धावान् मौनीन्द्रोक्तमार्गे एकान्तेन श्रद्धालुरित्यर्थः, चकारः पूर्वोक्तदोषविपर्यस्तगुणसमुच्चयार्थः, तद्यथा-ज्ञानापलिकुश्चकोऽक्रोधीत्यादि तावदझञ्झाप्राप्त इति, खत एवाह|'अमाइरूवेत्ति अमायिनो रूपं यस्यासावमायिरूपोऽशेषच्छारहित इत्यर्थः, न गुर्वादीन् छद्मनोपचरति नाप्यन्येन केनचिसाधं छद्मव्यवहारं विधत्त इति ॥६॥ पुनरपि सद्गुणोत्कीर्तनायाह-यो हि कटुसंसारोद्विग्नः कचित्प्रमादस्खलिते सत्याचार्या
॥२३४॥ दिना बहपि 'अनुशास्यमानः चोद्यमानस्तथैव-सन्मार्गानुसारिण्यर्चा-लेश्या चित्तवृत्तिर्यस्य स भवति तथाः, यश्च शिक्षा ग्राह्यमाणोऽपि तथा! भवति स 'पेशलो मिष्टवाक्यो विनयादिगुणसमन्वितः 'सूक्ष्मः सूक्ष्मदर्शिखात्सूक्ष्मभाषि(वि)बाद्वा सूक्ष्मः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org