________________
त्तियुत
सूत्रकृताङ्गं
ब्रवीमि तथैव युज्यते नान्यथेति ॥३॥ किश्चान्यत्-ये केचनाविदितपरमार्थाः खल्पतया समुत्सेकिनोऽपरेण पृष्टाः-कसादा- १३ याथा शीलाङ्का- चार्यात्सकाशादधीतं श्रुतं भवद्भिरिति, ते तु स्वकीयमाचार्य ज्ञानावलेपेन निढुवाना अपरं प्रसिद्ध प्रतिपादयन्ति, यदिवा मयैवैत- तथ्याध्य चाीयवृ- 1 खत उत्प्रेक्षितमित्येवं ज्ञानावलेपात् 'पलिउंचयंतित्ति निहुवते, यदिवा-सदपि प्रमादस्खलितमाचार्यादिनाऽऽलोचनादिके
| अवसरे पृष्टाः सन्तो मातृस्थानेनावर्णवादभयानिहुवते । त एवं पलिकुञ्चिका-निहवं कुर्वाणा आदीयत इत्यादानं-ज्ञानादिकं ॥२३३॥ मोक्षो वा तमर्थ वश्वयन्ति-भ्रंशयन्त्यात्मनः, खलुरवधारणे वश्चयन्त्येव । एवमनुष्ठायिनश्चासाधवस्ते परमार्थतस्तत्त्वचिन्तायाम् |
'इह' असिन् जगति साधुविचारे वा 'साधुमानिन' आत्मोत्कर्षात सदनुष्ठानमानिनो मायान्वितास्ते 'एष्यन्ति' यास्यन्ति
'अनन्तशो' बहुशो 'घातं विनाशं संसारं वा अनवदग्रं संसारकान्तारमनुपरिवर्तयिष्यन्तीति, दोषद्वयदुष्टखात्तेषाम् , एकं ताव18 स्वयमसाधवो द्वितीयं साधुमानिनः, उक्तंच-"पावं काऊण सयं अप्पाणं सुद्धमेव वाहरइ । दुगुणं करेइ पावं बीयं बालस्स |
मंदत्तं ॥१॥" तदेवमात्मोत्कर्षदोषारोधिलाभमप्युपहत्यानन्तसंसारभाजो भवन्त्यसुमन्त इति स्थितम् ॥ ४ ॥ मानविपाकमुपदाधुना क्रोधादिकपायदोषमुद्भावयितुमाहजे कोहणे होइ जगट्ठभासी, विओसियं जे उ उदीरएजा। अंधे व से दंडपहं गहाय, अवि
४॥२३॥ ओसिए धासति पावकम्मी ॥ ५॥ जे विग्गहीए अन्नायभासी, न से समे होइ अझंझपत्ते । १ तुच्छतया । २ ज्ञातं । ३ पापं कृत्वा वयं आत्मानं शुद्धमेव व्याहरति द्विगुणं करोति पापं द्वितीयं बालस्य मंदसम् ॥१॥
Jain Education Interational
For Personal & Private Use Only
www.janelibrary.org