SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं कथश्चित्तदव्यतिरेकाद् द्रव्यग्रहणेनैव ग्रहणमिति । अथ विशेषाः, ते चात्यन्तव्यावृत्तिबुद्धिहेतुत्वेन परैराश्रीयन्ते, तत्रेदं चिन्त्यते- १२ समवशीलाङ्का- IS या तेषु विशेषबुद्धिः सा नापरविशेषहेतकाऽऽश्रयितव्या, अनवस्थाभयात् , स्वतः समाश्रयणे च तद्वद् द्रव्यादिष्वपि विशेषबुद्धिः॥४॥ सरणाध्य० चार्यांय- | स्यात्कि द्रव्यादिव्यतिरिक्तैर्विशेषैरिति ?, द्रव्याव्यतिरिक्तास्तु विशेषा असाभिरप्याश्रीयन्ते, सर्वस्य सामान्यविशेषात्मकत्वादिति । वैशेषिकतत्तियुतं एतत्तु प्रक्रियामात्र, तद्यथा-नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, नित्यद्रव्याणि च चतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि | त्वनिरास: ॥२२८॥ |च, इति नियुक्तिकत्वादपकर्णयितव्यमिति । समवायस्तु-अयुतसिद्धानामाधाराधेयभूतानां य इह प्रत्ययहेतुः स समवाय इत्यु|च्यते, असावपि नित्यश्चैकश्चाश्रीयते, तस्य च नित्यत्वात्समवायिनोऽपि नित्या आपोरन् , तदनित्यत्वे च तस्याप्यनित्यत्वापत्तिः ॥ तदाधाररूपत्वात्तस्य, तदेकत्वाच सर्वेषां समवायिनामेकत्वापत्तिः, तस्य चानेकत्वमिति । किञ्च-अयं समवायः संबन्धः, तस्य || च द्विष्ठत्वाद् गुंतसिद्धत्वमेव दण्डदण्डिनोरिव, वीरणानां च कटोत्पत्तौ तद्रूपतया विनाशः कटरूपतयोत्पत्तिरन्वयरूपतया व्यवस्थानमिति दुग्धदनोरिवेत्येवं वैशेषिकमतेऽपि न सम्यक् पदार्थावस्थितिरिति । साम्प्रतं साङ्ख्यदर्शने तत्त्वनिरूपणं प्रक्रम्यते-तत्र प्रकृत्यात्मसंयोगात्सृष्टिरुपजायते, प्रकृतिश्च सत्त्वरजस्तमसां साम्यावस्था ततो महान् महतोऽहङ्कारः अहङ्कारादेकादशेन्द्रियाणि पञ्चतन्मात्राणि तन्मात्रेभ्यः पञ्च भूतानीति, चैतन्यं पुरुषस्य स्वरूपं, स चाकर्ता निर्गुणो भोक्तेति । तत्र परस्परविरुद्धानां | ॥२२८॥ सत्त्वादीनां गुणानां प्रकृत्यात्मनां नियामकं गुणिनमन्तरेणैकत्रावस्थानं न युज्यते, कृष्णसितादिगुणानामिव, न च महदादिवि| १ वक्ष्यमाणं । २ एतन्निरूपणं । ३ अपरविशेषभावयोर्दोषात् । ४ युग्मयोमिन्नत्वेन । ५ पृथग्भूता वर्णा प्राह्याः, वर्णमयानि द्रव्याणि, तेषां गुणानां वा खयं द्रव्यान्तरेण यथा नावस्थानं विरुद्धानां । seeeeeeeeeeeeeeees eeeeeeeeeeeeeeeeed dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy