SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं घट इति, वैधोदाहरणं यदनित्यं न भवति तदुत्पत्तिमदपि न भवति यथाऽऽकाशमिति, तथा न तथेति वा पक्षधर्मोपसंहार शीलाङ्का- उपनयः, तद्यथा-अनित्यः शब्दः कृतकखाद् घटवत्तथा चायं, अनित्यखाभावे कृतकलमपि न भवत्याकाशवत् न तथाऽयमिति, सरणाध्य चार्यायवृ. प्रतिज्ञाहेखोः पुनर्वचनं निगमनं, तस्मादनित्य इति, ते चामी पश्चाप्यवयवा यदि शब्दमात्रं ततः शब्दस्य पौगिलकखात्पुद्गलानां | नैयायिकत्तियुत चाजीवग्रहणेन ग्रहणान पृथगुपादानं न्याय्यम्, अथ तज्जं ज्ञानं ततो जीवगुणखात्. जीवग्रहणेनैवोपादानमिति, ज्ञानविशेषप-16 तत्वनिरासः ॥२२६॥ दार्थताऽभ्युपगमे च पदार्थबहुखं स्याद्, अनेकप्रकारखाज्ज्ञानविशेषाणामिति । संशयाचं भवितव्यताप्रत्ययः सदर्थपर्यालोचना-18 |त्मकस्तर्कः, यथा भवितव्यमत्र स्थाणुना पुरुषेण वेति, अयमपि ज्ञानविशेष एव, न च ज्ञानविशेषाणां ज्ञातुरभिन्नानां पृथक् प-18 दार्थपरिकल्पनं समनुजानते विद्वांसः । संशयतर्काभ्यामुत्तरकालभावी निश्चयात्मकः प्रत्ययो निर्णयः, अयमपि प्राग्वन ज्ञानाद-18 तिरिच्यते, किञ्च-अस्य निश्चयात्मकतया प्रत्यक्षादिप्रमाणान्तर्भावान पृथग् निर्देशो न्याय्य इति । तिस्रः कथाः-वादो जल्पो वितण्डा चेति, तत्र प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः, स च तत्त्वज्ञाना थे शिष्याचार्ययोर्भवति, स एव विजिगीषुणा साधं छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः, स एव प्रतिपक्षस्थापनाहीनो 19 वितण्डेति, तत्रासां तिसृणामपि कथानां भेद एव नोपपद्यते, यतस्तत्त्वचिन्तायां तत्त्वनिर्णयार्थ वादो विधेयो, न छलजल्पादिना ॥ तत्त्वावगमः कर्तुं पायेते, छलादिकं हि परवञ्चनार्थमुपन्यस्यते, न च तेन तत्त्वावगतिः इति सत्यपि भेदे नैवासां पदार्थता, यतो यदेव परमार्थतो वस्तुवृत्त्या वस्वस्ति तदेव परमार्थतयाऽभ्युपगन्तुं युक्तम् , वादास्तु पुरुषेच्छावशेन भवन्तोऽनियता वर्तन्ते(तत्) न | तेषां पदार्थतेति, किञ्च-पुरुषेच्छानुविधायिनो वादाः कुक्कुटलावकादिष्वपि पक्षप्रतिपक्षपरिग्रहेण भवन्त्यतस्तेषामपि तत्त्वप्राप्तिः वरच्यते, किञ्च-अस्य निश्चयात्मकता सिद्धान्ताविरुद्धः पञ्चावयवानोपालम्भो जल्पः, स Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy