________________
सूत्रकृताङ्गं तज्ज्ञानज्ञेयविज्ञानशून्यैर्विज्ञायते कथम् ॥१॥" न च तस्य सम्यक् तदुपायपरिज्ञानाभावात्संभवः, संभवाभावश्चेतरेतराश्रयखात्, १२ समवशीलाङ्का- | तथाहि-न विशिष्टपरिज्ञानमृते तदवाप्युपायपरिज्ञानमुपायमन्तरेण च नोपेयस्य विशिष्टपरिज्ञानस्यावाप्तिरिति, न च ज्ञानं ज्ञेयस्य || सरणाध्य० चायिवृ
| स्वरूपं परिच्छेत्तुमलं, तथाहि यत्किमप्युपलभ्यते तस्याग्मिध्यपरभागैर्भाव्यं, तत्राग्भिागस्यैवोपलब्धिर्नेतरयोः, तेनैव व्यवहित-10 चियुतं
खात्, अर्वाग्भागस्यापि भागत्रयकल्पनात्तत्सर्वारातीयभागपरिकल्पनया परमाणुपर्यवसानता, परमाणोश्च खभावविप्रकृष्टखादवों-16 ॥२१२॥
|ग्दर्शनिना नोपलब्धिरिति, तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुखरूपापरिच्छेदात्सर्ववादिनां च परस्परविरोधेन प-118॥ हदार्थखरूपाभ्युपगमात् यथोत्तरपरिज्ञानिनां प्रमादवतां बहुतरदोषसंभवादज्ञानमेव श्रेयः, तथाहि-यद्यज्ञानवान् कथश्चित्पादेन |
| शिरसि हन्यात् तथापि चित्तशुद्धेने तथाविधदोषानुपङ्गी स्यादित्येवमज्ञानिन एवंवादिनः सन्तोऽसंबद्धाः, न चैवंविधां चित्तवि18|| प्लर्ति वितीणो इति । तत्रैवंवादिनस्ते अज्ञानिका 'अकोविदा' अनिपुणाः सम्यकपरिज्ञान विकला इत्यवगन्तव्याः, तथाहि-यत्तर
|| भिहितं 'ज्ञानवादिनः परस्परविरुद्धार्थवादितया न यथार्थवादिन' इति. तद्भवखसर्वज्ञप्रणीतागमाभ्युपगमवादिनामयथार्थवादिखें, कान चाभ्युपगमवादा एव बाधायै प्रकल्प्यन्ते, सर्वज्ञप्रणीतागमाभ्युपगमवादिनां तु न कचित्परस्परतो विरोधः, सर्वज्ञखान्यथानुप5 पत्तेरिति, तथाहि प्रक्षीणाशेषावरणतया रागद्वेपमोहानामनृतकारणानामभावान तद्वाक्यमयथार्थमित्येवं तत्प्रणीतागमवता न विरोधवादिखमिति । ननु च स्यादेतद यदि सर्वज्ञः कश्चित्स्यात.न चासौ संभवतीत्युक्तं प्राक, सत्यमुक्तमयुक्तं तूक्त, तथाहि
॥२१२॥ यत्तावदुक्तं 'न चासो विद्यमानोऽप्युपलक्ष्यतेोग्दर्शिनेति तदयुक्तं, यतो यद्यपि परचेतोवृत्तीनां दुरन्वयखात्सरागा वीतरागा || इव चेष्टन्ते वीतरागाः सरागा इत्यतः प्रत्यक्षेणानुपलब्धिः, तथापि संभवानुमानस्य सद्भावात्तद्वाधकप्रमाणाभावाच तदस्तिखम
शिरसि हन्यावतभाव यथोत्तरपरिज्ञानिना भ्रवादसर्वज्ञस्य च यथावास्या 8/भिहितं 'शामा इति । तत्रैववादिनने तथाविधदोपाना बहुतरदोषसंभवावस्तुखरूपापरिच्छेदा परमाणोश्च स्वभा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org