SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ 929 सूत्रकृताङ्गं शीलाङ्काचा-यवचियुतं ॥१७२॥ मुक्तं भवति-स्वायुष्कस्य येन केनचित्प्रकारेणोपक्रमो भावी यस्मिन् वा काले तत्परिज्ञाय तस्योपक्रमस्य कालस्य वा अन्तराले ८ वीयोंक्षिप्रमेवानाकुलो जीवितानाशंसी 'पण्डितो' विवेकी संलेखनारूपां शिक्षा भक्तपरिज्ञेङ्गितमरणादिकां वा शिक्षेत्, तत्र ग्रहणशि- ध्ययन. क्षया यथावन्मरण विधि विज्ञायाऽऽसेवनाशिक्षया खासेवेतेति ॥ १५॥ किञ्चान्यत्-'यथे त्युदाहरणप्रदर्शनार्थः यथा 'कूर्म:' कच्छपः खान्यङ्गानि-शिरोधरादीनि खके देहे 'समाहरेदु' गोपयेद्-अव्यापाराणि कुर्याद् 'एवम्' अनयैव प्रक्रियया 'मेधावी' मर्यादावान् सदसद्विवेकी वा 'पापानि' पापरूपाण्यनुष्ठानानि 'अध्यात्मना' सम्यग्धर्मध्यानादिभावनया 'समाहरेत्' उपसंहरेत् , मरणकाले चोपस्थिते सम्यक् संलेखनया संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति ॥१६॥ संहरणप्रकारमाह--|| साहरे हत्थपाए य, मणं पंचेंदियाणि य । पावकं च परीणाम, भासादोसं च तारिसं ॥१७॥ अणु माणं च मायं च, तं पडिन्नाय पंडिए । सातागारवणिहुए, उवसंते णिहे चरे ॥ १८॥ पादपोपगमने इङ्गिनीमरणे भक्तपरिज्ञायां शेषकाले वा कूर्मवद्धस्तौ पादौ च 'संहरेद' व्यापारानिवर्तयेत् , तथा 'मन' अन्त:करणं तच्चाकुशलव्यापारेभ्यो निवर्तयेत् , तथा-शब्दादिविषयेभ्योऽनुकूलप्रतिकूलेभ्योरक्तद्विष्टतया श्रोत्रेन्द्रियादीनि पश्चापीन्द्रि-1 | याणि चशब्दः समुच्चये तथा पापकं परिणाममैहिकामुष्मिकासारूपं संहरेदित्येवं भाषादोपं च 'तादृशं' पापरूपं संहरेत् , ISI॥१७॥ मनोवाकायगुप्तः सन् दुर्लभं सत्संयममवाप्य पण्डितमरणं वाऽशेषकर्मक्षयार्थ सम्यगनुपालयेदिति ॥ १७॥ तं च संयमे परा १ उपसंहरेत् प्र Jain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy