________________
७कुशीलपरिभाषा.
चियुतं
सूत्रकृताङ्गं उदगेण जे सिद्धिमुदाहरंति ॥ १५॥ उदयं जइ कम्ममलं हरेजा, एवं सुहं इच्छामित्तमेव । शीलाङ्काचार्यांय
अंधं व णेयारमणुस्सरित्ता, पाणाणि चेवं विणिहंति मंदा ॥ १६ ॥ पावाइं कम्माइं पकुवतो
हि, सिओदगं तू जइ तं हरिजा । सिज्झिसु एगे दगसत्तघाती, मुसं वयंते जलसिद्धिमाहु ॥१६०॥
॥ १७ ॥ हुतेण जे सिद्धिमुदाहरंति, सायं च पायं अगणिं फुसंता । एवं सिया सिद्धि हवेज्ज तम्हा, अगणिं फुसंताण कुकम्मिणंपि ॥ १८ ॥
यदि जलसम्पर्कात्सिद्धिः स्यात् ततो ये सततमुदकावगाहिनो मत्स्याश्च कर्माश्च सरीसृपाश्च तथा मद्गवः तथोष्ट्रा-जलचरविशे|षाः तथोदकराक्षसा-जलमानुषाकृतयो जलचरविशेषा एते प्रथमं सिद्ध्येयुः, न चैतदृष्टमिष्टं वा, ततश्च ये उदकेन सिद्धिसुदाहरन्त्येतद् 'अस्थानम्' अयुक्तम्-असाम्प्रतं 'कुशला' निपुणा मोक्षमार्गाभिज्ञा वदन्ति ॥ १५॥ किश्चान्यत्-यधुदकं कर्मम| लमपहरेदेवं शुभमपि पुण्यमपहरेत, अथ पुण्यं नापहरेदेवं कर्ममलमपि नापहरेत. अत इच्छामात्रमेवैतबदुच्यते-जलं कमोपहारीति, एवमपि व्यवस्थिते ये स्नानादिकाः क्रियाः सातमार्गमनुसरन्तः कुर्वन्ति ते यथा जात्यन्धा अपरं जात्यन्धमेव नेतारमनु
मृत्य गच्छन्तः कुपथश्रितयो भवन्ति नाभिप्रेतं स्थानमवाप्नुवन्ति एवं मातमार्गानुसारिणो जलशौचपरायणा 'मन्दा' अज्ञाः ४ कर्तव्याकर्तव्यविवेकविकलाः प्राणिन एव तन्मयान् तदाश्रितांश्च पूतरकादीन् 'विनिम्नन्ति' व्यापादयन्ति, अवश्यं जलक्रियया
eeeeeeeeeeeeeees
॥१६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org