________________
सूत्रकृताङ्गं शीलाङ्काचार्यांयवृ
त्तियुतं ॥१४५॥
प्रवृद्धप्रज्ञः शान्तु शीलमखासावनियतवारीधा अनन्त-नेयान तथा यथा सूर्यः अनन्त एवं प्रज्वलितलाव इन्द्र
इत्यर्थः, तथा न विद्यते सप्तप्रकारमपि भयं यस्यासावभयः समस्तभयरहित इत्यर्थः, तथा न विद्यते चतुर्विधमप्यायुर्यस्य स भव-18 ६ भीमहात्यनायुः, दग्धकर्मबीजलेन पुनरुत्पत्तेरसंभवादिति ॥५॥ अपिच-भूतिशब्दो वृद्धौ मङ्गले रक्षायां च वर्तते, तत्र 'भूतिप्रज्ञा
वीरस्तुत्य. प्रवृद्धप्रज्ञः अनन्तज्ञानवानित्यर्थः, तथा-भूतिप्रज्ञो जगद्रेक्षाभूतप्रज्ञः एवं सर्वमङ्गलभूतप्रज्ञ इति, तथा 'अनियतम्' अप्रतिबद्धं परि-18 ग्रहायोगाचरितुं शीलमस्यासावनियतचारी तथौघ-संसारसमुद्रं तरितुं शीलमस्य स तथा, तथा धी:-बुद्धिस्तया राजत इति || धीरः परीषहोपसर्गाक्षोभ्यो वा धीरः, तथा अनन्तं ज्ञेयानन्ततया नित्यतया वा चक्षुरिव चक्षु:-केवलज्ञानं यस्यानन्तस्य वा लोकस्य पदार्थप्रकाशकतया चक्षुर्भूतो यः स भवत्यनन्तचक्षुः, तथा यथा-सूर्यः 'अनुत्तरं सर्वाधिकं तपति न तसादधिकस्तापेन कश्चिदस्ति, एवमसावपि भगवान् ज्ञानेन सर्वोत्तम इति, तथा 'वैरोचनः' अग्निः स एव प्रज्वलितखात् इन्द्रो यथाऽसौ तमोऽपनीय प्रकाशयति, एवमसावपि भगवानज्ञानतमोऽपनीय यथावस्थितपदार्थप्रकाशनं करोति ॥ ६॥ किञ्च
अणुत्तरं धम्ममिणं जिणाणं, णेया मुणी कासव आसुपन्ने । इंदेव देवाण महाणुभावे, सहस्सणेता दिवि णं विसिट्रे॥७॥ से पन्नया अक्खयसागरे वा, महोदही वावि अणंतपारे ।
॥१४५॥ अणाइले वो अकसाइ मुक्के, सक्केव देवाहिवई जुईमं ॥८॥ १.भूति.प्र. । २ या प्र० । ३ मिक्ख् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org