________________
सूत्रकृताङ्गं शीलाङ्काचार्यायवृ
त्तियुतं ॥१३३॥
यशः सर्वदा वेदनासमुद्घातोपगतस्य क्षुरप्रेण नासिकां छिन्दन्ति तथौष्ठावपि द्वावपि कौँ छिन्दन्ति, तथा मद्यमांसरसाभिलिप्सो- 18|५नरकविमषाभाषिणो जिहां वितस्तिमात्रामाक्षिप्य तीक्ष्णाभिः शूलाभिः 'अभितापयन्ति' अपनयन्ति इति ॥ २२ ॥ तथा
भक्त्यध्य.
उद्देशः १ ते तिप्पमाणा तलसंपुडंव, राइंदियं तत्थ थणंति बाला। गलंति ते सोणिअपूयमंसं, पजोइया खारपइद्धियंगा॥ २३ ॥ जइ ते सुता लोहितपूअपाई, बालागणी तेअगुणा परेणं ।
कुंभी महंताहियपोरसीया, समूसिता लोहियपूयपुण्णा ॥ २४ ॥ 'ते' छिन्ननासिकोष्ठजिताः सन्तः शोणितं 'तिप्यमानाः' क्षरन्तो यत्र-यस्मिन् प्रदेशे रात्रिंदिनं गमयन्ति, तत्र 'बाला' अज्ञाः 'तालसम्पुटा इव' पवनेरितशुष्कतालपत्रसंचया इव सदा 'स्तनन्ति' दीर्घविखरमाक्रन्दन्तस्तिष्ठन्ति तथा 'प्रद्योतिता'। वहिना ज्वलिताः तथा क्षारेण प्रदिग्धाङ्गाः शोणितं पूर्य मांसं चाहर्निशं गलन्तीति ॥ २३॥ किञ्च-पुनरपि सुधर्मखामी जम्बू-18| | खामिनमुद्दिश्य भगवदचनमाविष्करोति-यदि 'ते' खया 'श्रुता' आकर्णिता-लोहितं-रुधिरं पूर्य-रुधिरमेव पकं ते द्वे अपि ॥१३३॥ पक्तुं शीलं यस्यां सा लोहितपूयपाचिनी-कुम्भी, तामेव विशिनष्टि–'बाल' अभिनवः प्रत्यग्रोऽग्निस्तेन तेज:-अभितापः स एव १ स्तनन्तो प्र०।
%
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org