SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ अवि धूयराहि सुण्हाहिं,धातीहिं अदुव दासीहि। महतीहि वा कुमारीहिं,संथवं से न कुज्जा अणगारे॥१३॥ | अदु णाइणं च सुहीणं वा, अप्पियं दह एगता होति। गिद्धा सत्ता कामेहिं, रक्खणपोसणे मणुस्सोऽसि १४ || ___ अपिशब्दः प्रत्येकमभिसम्बध्यते, 'धूयराहित्ति दुहितृभिरपि साधं न विहरेत् तथा 'स्नुषाः' सुतभार्यास्ताभिरपि साधं न | विविक्तासनादौ स्थातव्यं, तथा 'धात्र्यः' पञ्चप्रकाराः स्तन्यदादयो जननीकल्पास्ताभिश्च साकं न स्थेयं, अथवाऽऽसतां तावद| परा योषितो या अप्येता 'दास्यो' घटयोपितः सर्वापसदास्ताभिरपि सह सम्पर्क परिहरेत् , तथा महतीभिः कुमारीभिर्वाशब्दाल्ल-18 | वीभिश्च सार्धं 'संस्तवं परिचयं प्रत्यासत्तिरूपं सोऽनगारो न कुर्यादिति, यद्यपि तस्यानगारस्य तस्यां दुहितरि स्नुषादौ वा न | चित्तान्यथाखमुत्पद्यते तथापि च तत्र विविक्तासनादावपरस्य शङ्कोत्पद्यते अतस्तच्छङ्कानिरासार्थ स्त्रीसम्पर्कः परिहर्तव्य इति | ॥ १३ ॥ अपरस्य शङ्का यथोत्पद्यते तथा दर्शयितुमाह-'अदु णाइणम्' इत्यादि, विविक्तयोषिता सार्धमनगारमथैकदा दृष्ट्वा | योषिजातीनां सुहृदां वा 'अप्रियं' चित्तदुःखासिका भवति, एवं च ते समाशङ्करन् , यथा-सत्त्वाः-प्राणिन इच्छामदनकामैः 'गृद्धा' अध्युपपन्नाः,तथाहि-एवम्भूतोऽप्ययं श्रमणः स्त्रीवदनावलोकनासक्तचेताः परित्यक्तनिजव्यापारोऽनया साध निहींकस्तिष्ठति, | तदुक्तम्-"मुण्डं शिरो वदनमेतदनिष्टगन्धं, भिक्षाशनेन भरणं चे हतोदरस्य । गात्रं मलेन मलिनं गतसर्वशोभं, चित्रं तथापि | मनसो.मदनेऽस्ति वाञ्छा ॥१॥" तथातिक्रोधाध्मातमानसाश्चैवनचुर्यथा-रक्षणं पोषणं चेति विगृह्य समाहारद्वन्द्वस्तसिन् | १मिक्षाटनेन प्र० । २ विहितो. विहतो । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy