SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 'शब्दादीन्' विषयान् तत्स्वरूपनिरूपणतो ज्ञपरिज्ञया जानीयात् , यथैते स्त्रीसंसर्गापादिताः शब्दादयो विषया दुर्गतिगमनैकहेतवः सन्मार्गार्गलारूपा इत्येवमवबुध्येत, तथा प्रत्याख्यानपरिज्ञया च तद्विपाकावगमेन परिहरेदिति ॥ ६ ॥ अन्यच्चमणबंधणेहिं णेगेहिं, कलुण विणीयमुवगसित्ताणं। अदु मंजुलाई भासंति, आणवयंति भिन्नकहाहि ॥७॥ सीहं जहा व कुणिमेणं, निब्भयमेगचरंति पासेणं । एवित्थियाउ बंधति, संवुडं एगतियमणगारं ॥८॥ ___ मनो बध्यते यैस्तानि मनोबन्धनानि-मञ्जलालापस्निग्धावलोकनाङ्गप्रत्यङ्गप्रकटनादीनि, तथा चोक्तम्-"णाह पिय कंत सा| मिय दइय जियाओ तुम मह पिओत्ति । जीए जीयामि अहं पहवसि तं मे सरीरस्स ॥१॥" इत्यादिभिरनेकैः प्रपञ्चैः करुणालापविनयपूर्वकं 'उवगसित्ताणं'ति उपसंश्लिष्य समीपमागत्य 'अर्थ' तदनंतरं 'मञ्जुलानि' पेशलानि विश्रम्भजनकानि | कामोत्कोचकानि वा भाषन्ते, तदुक्तम्-"मितमहुररिभियनंपुल्लएहि ईसीकडक्खहसिएहिं । सविगारेहि वरागं हिययं पिहियं || मयच्छीए ॥१॥" तथा 'भिन्नकथाभी' रहस्यालापैमैथुनसम्बद्धैर्वचोभिः साधोश्चित्तमादाय तमकार्यकरणं प्रति 'आज्ञापयन्ति' || प्रवतेयन्ति, खवशं वा ज्ञाखा कर्मकरवदाज्ञा कारयन्तीति ॥७॥ अपिच–'सीहं जहे' त्यादि, यथेति दृष्टान्तोपदर्शनार्थे यथा.. बन्धनविधिज्ञाः सिंह पिशितादिनाऽऽमिषेणोपप्रलोभ्य 'निर्भयं' गतभी निर्भयखादेव एकचरं 'पाशेन' गलयत्रादिना बन्नन्ति १ नाथ कान्त प्रिय स्वामिन्दयित ! जीवितादपि त्वं मम प्रिय इति जीवति जीवामि अहं प्रभुरसि त्वं मे शरीरस्य ॥१॥ २ इयय आउ तं प्र० । ३ तमं प्र.। |४ मितमधुररिभितजल्पार्दैरीषत्कटाक्षहसितैः। सविकारैर्वराकं हृदयं पिहितं मृगाक्ष्याः ॥१॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy