________________
सूत्रकृताङ्गं 18 मोक्षे अपरित्यागे सति 'अयोहारिव्व जूरह'त्ति आत्मानं यूयं कदर्थयथ, केवलं, यथाऽसौ अयसो-लोहस्याहर्ता |
३.उपसशीलाङ्का- अपान्तराले रूप्यादिलाभे सत्यपि दरमानीतमितिकृखा नोज्झितवान् , पश्चात् स्वावस्थानावाप्तावल्पलामे सति जूरितवान्-पश्चा-18
गोध्य० चार्याय
शत्तापं कृतवान् एवं भवन्तोऽपि जूरयिष्यन्तीति ॥७॥ पुनरपि 'सातेन सात'मित्येवंवादिना शाक्यानां दोषोद्विभावयिषयाह-18 उद्देशः४ त्तियुतं
प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहेषु वर्तमाना असंयता यूयं वर्तमानसुखैषिणोऽल्पेन वैषयिकसुखाभासेन पारमार्थि॥९७॥
कमेकान्तात्यन्तिकं बहु मोक्षसुखं विलुम्पथेति, किमिति, यतः पचनपाचनादिषु क्रियासु वर्तमानाः सावद्यानुष्ठानारम्भतया प्राSणातिपातमाचरथ तथा येषां जीवानां शरीरोपभोगो भवद्भिः क्रियते तानि शरीराणि तत्स्वामिभिरदत्तानीत्यदत्तादानाचरणं
तथा गोमहिष्यजोष्ट्रादिपरिग्रहात्तन्मैथुनानुमोदनादब्रलेति तथा प्रव्रजिता वयमित्येवमुत्थाय गृहस्थाचरणानुष्ठानान्मृषावादः तथा Kधनधान्यद्विपदचतुष्पदादिपरिग्रहात्परिग्रह इति ॥८॥ साम्प्रतं मतान्तरदूषणाय पूर्वपक्षयितुमाह
एवमेगे उ पासत्था, पन्नवंति अणारिया। इत्थीवसं गया बाला, जिणसासणपरम्मुहा ॥९॥ जहा गंडं पिलागं वा, परिपीलेज मुहत्तगं। एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ ? ॥१०॥६॥९७॥ जहा मंधादए नाम, थिमिअं भुंजती दगं। एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ?॥११॥ जहा विहंगमा पिंगा, थिमिअं भुंजती दगं । एवं विन्नवणित्थीसु, दोसो तत्थ कओ सिआ! ॥१२॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org