________________
सूत्रकृताङ्गं
शीलाङ्का
३ उपसगोध्य. उद्देश: ३
प्रतिज्ञा रागद्वेषरहितताना निष्किन्चनतयोपात ग्लानस्याऽऽनीयथा चापर्या
भवन्तोऽपि सद्विवेकरहिताः वयं किल निष्किञ्चना इत्येवं निष्परिग्रहतया पइजीवनिकायरक्षणभूतं भिक्षापात्रादिकमपि संयमोप
करणं परिहृतवन्तः, तदभावाच्चावश्यंभावी अशुद्धाहारपरिभोग इत्येवं द्रव्यक्षेत्रकालभावानपेक्षणेन नातिकण्डूयितं श्रेयो भवतीति चार्यायवृ- भावः॥१३॥ अपि च–'तत्त्वेन' परमार्थेन मौनीन्द्राभिप्रायेण यथावस्थितार्थप्ररूपणया ते गोशालकमतानुसारिण आजीवित्तियुतं
कादयः बोटिका वा 'अनुशासिता.' तदभ्युपगमदोषदर्शनद्वारेण शिक्षा ग्राहिताः, केन ?-'अप्रतिज्ञेन' नास्य मयेदमसदपि ॥९२॥
समर्थनीयमित्येवं प्रतिज्ञा विद्यते इत्यप्रतिज्ञो-रागद्वेषरहितः साधुस्तेन 'जानता' हेयोपादेयपदार्थपरिच्छेदकेनेत्यर्थः, कथमनुशासिता इत्याह-योऽयं भवद्भिरभ्युपगतो मार्गों यथा यतीनां निष्किञ्चनतयोपकरणाभावात् परस्परत उपकार्योपकारकभाव इत्येष 'न नियतो न निश्चितो न युक्तिसङ्गतः, अतो येयं वाग् यथा-ये पिण्डपातं ग्लानस्याऽऽनीय ददति ते गृहस्थकल्पा
इत्येषा 'असमीक्ष्याभिहिता' अपर्यालोच्योक्ता, तथा 'कृतिः' करणमपि भवदीयमसमीक्षितमेव, यथा चापर्यालोचितकरणता ४ भवति भवदनुष्ठानस्य तथा नातिकण्डूयितं श्रेय इत्यनेन प्राग्लेशतः प्रतिपादितं, पुनरपि सदृष्टान्तं तदेव प्रतिपादयति ॥ १४ ॥ यथाप्रतिज्ञातमाह
एरिसा जावई एसा, अग्गवेणु व करिसिता। गिहिणो अभिहडं सेयं, जिउंण उ भिक्खुणं ॥१५॥ धम्मपन्नवणा जा सा, सारंभा ण विसोहिआ।ण उ एयाहिं दिट्ठीहिं, पुवमासिं पग्गप्पिअं ॥ १६ ॥ येयमीक्षा वाक् यथा यतिना ग्लानस्थानीय न देयमित्येषा अग्रे वेणुवद्-वंशवत् कर्षिता तन्वी युक्त्यक्षमसात् दुबैलेत्यर्थः,
eseeeeeeeeeeeeeeee
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org