SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ॥ नार्याः सदाचारं साधु क्रीडया प्रद्वेषेण वा क्रूरकर्मकारिखात् 'लूषयन्ति' कदर्थयन्ति दण्डादिभिर्वाग्भिवेति ॥ १४ ॥ एतदेव दर्शयितुमाह अप्पेगे पलियंते सिं, चारो चोरोत्ति सुवयं । बंधति भिक्खुयं बाला, कसायवयणेहि य ॥१५॥ तत्थ दंडेणे संवीते, मुट्ठिणा अदु फैलेण वा । नातीणं सरती बाले, इत्थी वा कुद्धगामिणी ॥१६॥|| एते भो ! कसिणा फासा, फरुसा दुरहियासया। हत्थी वा सरसंवित्ता, कीवा वस गया गिहं ॥१७॥ || __ तिबेमि ॥ इति तृतीयाध्ययनस्य प्रथमोद्देशकः समाप्तः ॥ (गाथागं० १९१) ___ अपिः संभावने, एके अनार्या आत्मदण्डसमाचारा मिथ्याखोपहतबुद्धयो रागद्वेषपरिगताः साधु 'पलियंते सिं'ति अनार्यदे& शपर्यन्ते वर्तमानं 'चारोति चरोज्यं 'चौर' अयं स्तेन इत्येवं मला सुव्रतं कदर्थयन्ति, तथाहि-'बध्नन्ति' रज्ज्वादुिना संयम| यन्ति 'भिक्षुक' भिक्षणशीलं 'बाला' अज्ञाः सदसद्विवेकविकलाः तथा 'कषायवचनैश्च' क्रोधप्रधानकटुकवचनैनिभर्सय-] न्तीति ॥ १५॥ अपिच-तत्र' तस्मिन्ननार्यदेशपर्यन्ते वर्तमानः साधुरनायेंः 'दण्डेन' यष्टिना मुष्टिना वा 'संवीत:' प्रहतोऽथवा 'फलेन वा' मातुलिङ्गादिना खड्गादिना वा स साधुरेवं तैः कदीमानः कश्चिदपरिणतः 'बाल' अज्ञो 'ज्ञातीनां'81 १ येषां परस्परविरोधः चू० २ खीलो दंडपहारो वा ३ चवेडा Deep00DOREas000000000000 9000020200000000000000000000000 Jain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy