SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग शीलाङ्काचार्यीयतियुतं ॥ ५९ ॥ निजास्तं साधुं संयमोत्थानेनोत्थितं 'कामै:' इच्छामदनरूपैः 'लावयन्ति' उपनिमन्त्रयेयुरुपलो भयेयुरित्यर्थः, अनेनानुकूलोपसर्गग्रहणं, तथा यदि नयेयुर्बध्ध्वा गृहं णमिति वाक्यालङ्कारे । एवमनुकूलप्रतिकूलोपसर्गैरभिद्रुतोऽपि साधुः - 'यदि जीवितं लनाभिकाङ्क्षत' यदि जीविताभिलाषी न भवेत् असंयमजीवितं वा नाभिनन्देत् ततस्ते निजास्तं साधुं 'णो लब्भंति'त्ति न भन्ते न प्राप्नुवन्ति आत्मसात्कर्तुं 'ण संठवित्तए 'त्ति नापि गृहस्थभावेन संस्थापयितुमलमिति ॥ १८ ॥ किञ्च - सेहंति य णं ममाइणो, माय पिया य सुया य भारिया । पोसाहि ण पासओ तुमं, लोग परंपि जहासि पोसणो अन्ने अन्नेहिं मुच्छिया, मोहं जंति णरा असंवुडा । विसमं विसमेहिं गाहिया, ते पावेहिं पुणो पगब्भिया २० ते कदाचिन्मातापित्रादयस्तमभिनवप्रव्रजितं 'सेहंति'त्ति शिक्षयन्ति 'णम्' इति वाक्यालङ्कारे- 'ममाइणो' त्ति ममायमित्येवं स्नेहालवः, कथं शिक्षयन्तीत्यत आह-पश्य 'नः' अस्मानात्यन्तदुःखितांस्त्वदर्थं पोषकाभावाद्वा, खं च यथावस्थितार्थपश्यकःसूक्ष्मदर्शी, सश्रुतिक इत्यर्थः, अतः 'नः अस्मान् 'पोषय' प्रतिजागरणं कुरु अन्यथा प्रव्रज्याऽभ्युपगमेनेहलोकस्त्यक्तो भवता अस्मत्प्रतिपालनपरित्यागेन च परलोकमपि तं त्यजसि इति दुःखितनिजप्रतिपालनेन च पुण्यावाप्तिरेवेति, तथाहि - ' या गतिः क्लेशदग्धानां गृहेषु गृहमेधिनाम् । बिभ्रतां पुत्रदारांस्तु, तां गतिं व्रज पुत्रक ! ॥ १ ॥ " ॥ १९ ॥ एवं तैरुपसर्गिताः केचन १ लाबिया उवनिमंतणा चू० Jain Education International For Personal & Private Use Only २ वैतालीयाध्य० उद्देशः १ ॥ ५९ ॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy