________________
र्क मार्गानुसारिहेतुमालोच्छेदः स्याद्वादपरशुना कार्य:, अत एवंविधोपपत्तिसमधिगतमात्मानं शुभाशुभफलभाजं न प्रत्याचक्षीत, एवं च सति यो ह्यज्ञः कुतर्कतिमिरोपहतज्ञानचक्षुरपूकायलोकमभ्याख्याति - प्रत्याचष्टे स सर्वप्रमाणसिद्धमात्मानमभ्याख्याति यश्चात्मानमभ्याख्याति नास्म्यहं स सामर्थ्यादपूकायलोकमभ्याख्याति, यतो ह्यात्मनि पाण्याद्यवयवोपेतशरीराधिष्ठायिनि प्रस्पष्टलिङ्गेऽभ्याख्याते सत्यव्यक्तचेतनालिङ्गोऽपूकायलोकस्तेन सुतरामभ्याख्यातः ॥ एवमनेकदोषोपपत्तिं विदित्वा नायमप्कायलोकोऽभ्याख्यातव्य इत्यालोच्य साधवो नापकायविषयमारम्भं कुर्वन्तीति, शांक्यादयस्त्वन्यथोपस्थिता इति दर्शयितुमाह
Jain Education International
जमाणा पुढो पास-अणगारा मोति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं उदयकम्मसमारंभेणं उदयसत्थं समारंभमाणे अणेगरूवे पाणे विहिंसइ । तत्थ खलु भगवता परिण्णा पवेदिता । इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव उदयसत्थं समारभति अण्णेहिं वा उदयसत्थं समारंभावेति अण्णे उदयसत्थं समारंभंते समणुजाणति । तं से अहिया तं से अबोहए। से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा भगवओ अ
For Personal & Private Use Only
www.jainelibrary.org