________________
* ASSASSINA
॥ अहम् ॥
श्रीसुधर्मस्वामिविरचितं । श्रीश्रुतकेवलिभद्रबाहुखामिदृब्धनियुक्तियुतं । श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं ।
श्रीआचाराङ्गसूत्रम्।
ॐ नमः सर्वज्ञाय ॥ जयति समस्तवस्तुपर्यायविचारापास्ततीर्थिक, विहितैकैकतीर्थनयवादसमूहवशात्प्रतिष्ठितम् । बहुविधभङ्गिसिद्धसिद्धान्तविधूनितमलमलीमसं, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः॥१॥(स्कन्दकच्छन्दः) आचारशास्त्रं सुविनिश्चितं यथा, जगाद वीरो जगते हिताय यः। तथैव किञ्चिद्गदतः स एव मे, पुनातु धीमान् विनयार्पिता गिरः ॥२॥ शस्त्रपरिज्ञाविवरणमतिबहुगहनं च गन्धहस्तिकृतम् । तस्मात् सुखबोधार्थ गृह्णाम्यहमञ्जसा सारम् ॥३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org