________________
वा जाव रायहाणिं वा तणाई जाइजा जाव सन्थरिजा, इत्थवि समए कार्य च जोगं च ईरियं च पच्चक्खाइज्जा, तं सच्चं सच्चावाई ओए तिने छिन्नकहकहे आइयट्ठे अाईए चिच्चाणं भेउरं कार्यं संविहुणिय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणाए भैरवमणुचिन्ने तत्थवि तस्स कालपरियाए, सेवि तत्थ विअन्तिकारए, इच्चेयं विमोहाय - यणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि ( सू० २२६ ) ८-७ ॥
णमिति वाक्यालङ्कारे, यस्य भिक्षोरेवंभूतो वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा - ग्लायामि खल्वहमित्यादि यावत्तृणानि संस्तरेत्, संस्तीर्य च तृणानि यदपरं कुर्यात्तदाह- अत्रापि समये - अवसरे न केवलमन्यत्रानुज्ञाप्य संस्तारकमारुह्य सिद्धसमक्षं स्वत एव पञ्चमहानतारोपणं करोति, ततश्चतुर्विधमप्याहारं प्रत्याचष्टे, ततः पादपोपगमनाय कार्य च - शरीरं प्रत्याचक्षीत, तद्योगं च-आकुञ्चनप्रसारणोन्मे निमेषादिकम्, तथेरणमीर्या तां च सूक्ष्मां कायवाग्गतां मनोगतां वाऽप्रशस्तां प्रत्याचक्षीत, तच्च सत्यं सत्यवादीत्याद्यनन्तरोदेशकवन्नेयम् । इतिब्रवीमिशब्दावपि क्षुण्णार्थाविति विमोक्षाध्ययनस्य सप्तमोद्देशकः समाप्तः ८-७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org