________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ २६८ ॥
त्तिबेमि सव्वत्थ संमयं पावं, तमेव उवाइकम्म एस महं विवेगे वियाहिए, गामे वा अदुवा रणे नेव गामे नेव रपणे धम्ममायाणह पवेइयं माहणेण मइमया, जामा तिन्न उदाहिया जेसु इमे आयरिया संबुज्झमाणा समुट्टिया, जे णिव्वुया पावेहिं कमेहिं अणियाणा ते वियाहिया ( सू० २०० )
तद्यथा 'इदं' स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहारानुयायि क्वचिदप्यप्रतिहतं 'भगवता ' श्रीवर्द्धमान स्वामिना प्रवेदितम्, एतद्वाऽनन्तरोक्तं भगवता प्रवेदितमिति, किम्भूतेनेति दर्शयति- आशुप्रज्ञेन, निरावरणत्वात् सततोपयुक्तेनेत्यर्थः, किं यौगपद्येन ?, नेति दर्शयति- 'जानता' ज्ञानोपयुक्तेन, तथा 'पश्यता' दर्शनोपयुक्तेनैतत्प्रवेदितं यथा नैपामेकान्तवादिनां धर्मः स्वाख्यातो भवति, अथवा गुप्तिर्वाग्गोचरस्य - भाषा समितिः कार्येत्येतत्प्रवेदितं भगवता, यदिवा अस्ति नास्ति ध्रुवानुवादिवादिनां वादायोत्थितानां त्रयाणां त्रिषष्ट्यधिकानां प्रावादुकशतानां वादलब्धिमतां प्रतिज्ञाहेतुदृष्टान्तोपन्यासद्वारेण तदुपन्यस्तदूषणोपन्यासेन च तत्पराजयापादनतः सम्यगुत्तरं देयम्, अथवा गुप्तिर्वाग्गोचरस्य विधेयेत्येतदहं ब्रवीमि वक्ष्यमाणं चेत्याह- तान् वादिनो वादायोत्थितानेवं ब्रूयाद्-यथा भवतां सर्वेषामपि पृथिव्यप्तेजोवायुवनस्पत्यारम्भः कृतकारितानुमतिभिरनुज्ञातोऽतः सर्वत्र 'सम्मतम्' अभिप्रेतमप्रतिषिद्धं 'पापं पापानुष्ठानं, मम तु नैतत्सम्मतमित्येतद्दर्शयितुमाह - 'तदेव' एतत्पापानुष्ठानमुप- सामीप्येनातिक्रम्य - अतिलङ्घ्य यतोऽहं व्यवस्थि
Jain Education International
For Personal & Private Use Only
विमो० ८
उदेशकः १
॥ २६८ ॥
www.jainelibrary.org