________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥२६६॥
यतया भूताभ्युपगमोऽपि तेषामतो नास्ति परलोकानुयायी जीवो, न स्तः शुभाशुभे, किण्वादिभ्यो मदशक्तिवद्भूतेभ्य विमो०८
एव चैतन्यमित्यादिना सर्व मायाकारगन्धर्वनगरतुल्यम् , उपपत्त्यक्षमत्वादिति, उक्तं च-“यथा यथाऽर्थाश्चिन्त्यन्ते, 8 विविच्यन्ते तथा तथा । यद्येतत्स्वयमर्थेभ्यो, रोचते तत्र के वयम् ॥१॥ भौतिकानि शरीराणि, विषयाः करणानि |
४ उद्देशका च । तथापि मन्दैरन्यस्य, तत्त्वं समुपदिश्यते ॥ २ ॥” इत्यादि, तथा साड्ख्यादय आहुः–'ध्रुवो' नित्यो लोकः, आविर्भावतिरोभावमात्रत्वादुसादविनाशयोः, असतोऽनुत्पादात् सतश्चाविनाशात्, यदिवा 'ध्रुवः' निश्चलः, सरित्समुद्रभूभूधराभ्राणां निश्चलत्वात् , शाक्यादयस्त्वाहुः-अध्रुवो लोकोऽनित्यः, प्रतिक्षणं विशरारुस्वभावत्वात्, विनाशहेतोरभावात् नित्यस्य च क्रमयोगपद्याभ्यामर्थक्रियायामसामर्थ्यात्, यदिवा 'अध्रुवः' चलः, तथाहि-भूगोलः केषाचिन्मतेन नित्यं चलन्नेवास्ते, आदित्यस्तु व्यवस्थित एव, तत्रादित्यमण्डलं दूरत्वाद्ये पूर्वतः पश्यन्ति तेषामादित्योदयः || आदित्यमण्डलाधो व्यवस्थितानां मध्याह्नः ये तु दूरातिकान्तत्वान्न पश्यन्ति तेषामस्तमित इति, अन्ये पुनः सादिको | लोक इति प्रतिपन्नाः, तथा चाहुः-"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः
१॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥२॥ केवलं गहरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः॥ ३ ॥ तस्य तत्र शयानस्य, नाभः पंग विनिर्गतम् । तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥४॥ तस्मिन् पझे तु भगवान् दण्डी यज्ञोपवीतसंयुक्तः। ब्रह्मा तत्रोत्पन्नस्तेन जग- ॥२६६॥ न्मातरः सृष्टाः॥५॥ अदितिः सुरसानां दितिरसुराणां मनुमनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकारा
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org