SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ धुता श्रीआचारामवृत्तिः (शी०) उद्देशकः४ ॥२५३॥ AARAKAR न विद्यते विहिंसा येषां तेऽविहिंसाः, तथा शोभनं व्रतं येषां ते सुव्रताः, तथेन्द्रियदमाद्दान्ताः, इत्येवं समुत्थाय, नागार्जुनीयास्तु पठन्ति-"समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसूया अविहिंसगा सुव्वया दंता परदत्तभोइणो पावं कम्मं न करेस्सामो समुठाए" सुगमत्वान्न वित्रियते, इत्येवं समुत्थाय पूर्व पश्चात् 'पश्य' निभालय 'दीनान्' शृगालत्वविहारिणो वान्तं जिघृक्षून पूर्वमुत्सतितान् संयमारोहणात् पश्चासापोदयात् प्रतिपतत इति, किमिति दीना भवन्तीति दर्शयति-यतो 'वशा"' वशा इन्द्रियविषयकषायाणां तत आर्ता वशार्ताः, तथाभूतानां च कर्मानुषङ्गः, तदुक्तम्-"सोइंदियवसट्टेणं भंते! कइ कम्मपगडीओ बंधइ?, गोयमा! आउअवजाओ सत्त कम्मपगडीओ जाव अणुपरिअथइ । कोहवसट्टेणं भंते! जीवे एवं तं चेव" एवं मानादिष्वपीति, तथा 'कातरा' परीषहोपसग्र्गोपनिपाते सति विषयलोलुपा वा कातराः, के ते?-जनाः, किं कुर्वन्ति ?-ते प्रतिभन्नाः सन्तः 'लूषका भवन्ति' ब्रतानां विध्वंसका भवन्ति, को ह्यष्टादशशीलाङ्गसहस्राणि धारयिष्यतीत्येवमभिसन्धाय द्रव्यलिङ्गं भावलिङ्ग वा परित्यज्य प्राणिनां विराधका भवन्ति । तेषां च पश्चात्कृतलिङ्गानां यत्स्यात्तदाह-'अर्थ' आनन्तर्ये 'एकेषां' भग्नप्रतिज्ञानामुत्प्रव्रजितानां तत्समनन्तरमेवान्तर्मुहूर्तेन वा पञ्चत्वापत्तिः स्याद्, एकेषां तु 'श्लोको' श्लाघारूपः पापको भवेत् , स्वपक्षात्परपक्षाद्वा महत्ययशःकीर्तिर्भवति, तद्यथा-स एष पितृवनकाष्ठसमानो भोगाभिलाषी व्रजति तिष्ठति वा, नास्य विश्वसनीयं, यतो नास्याकर्त्तव्यमस्तीति, उक्तं च-"परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । आत्मानं यो न संधत्ते, सोऽन्यस्मै स्यात्कथं १ श्रोत्रेन्द्रियवशातॊ भदन्त ! कति कर्मप्रकृतीबध्नाति ?, गौतम ! आयुर्वर्जाः सप्त कर्मप्रकृतीर्यावत् अनुपरिवर्त्तते । क्रोधवशात्ततॊ भदन्त ! जीवः, एवमेव तत्. , को ह्यष्टादशशीलालानां यत्स्यात्तदाह-अर्थ' नावारूपः पापको भवेत् , स्वपक्षासनीय, यतो नास्या। ॥२५३।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy