________________
श्रीआचाराङ्गवृत्तिः (शी०)
शीतो०३ उद्देशकः४
॥१७४॥
मारदंसी, जे मारदंसी से नरयदंसी, जे नरयदंसी से तिरियदंसी, जे तिरियदंसी से दुक्खदंसी । से मेहावी अभिणिवहिज्जा कोहं च माणं च मायं च लोभं च पिजं च दोसं च मोहं च गन्भं च जम्मं च मारं च नरयं च तिरियं च दुक्खं च । एयं पासगस्स दसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं निसिद्धा सगडब्भि, किमस्थि
ओवाही पासगस्स? न विज्जइ ?, नत्थि(सू० १२५) तिबेमि॥शीतोष्णीयाध्ययनम् ३॥ यो हि क्रोधं स्वरूपतो वेत्ति अनर्थपरित्यागरूपत्वाज्ज्ञानस्य परिहरति च स मानमपि पश्यति परिहरति चेति, यदिवा यः क्रोधं पश्यत्याचरति स मानमपि पश्यति, मानाध्मातो भवतीत्यर्थः, एवमुत्तरत्रापि आयोज्यं, यावत् स दुःखदशीति, सुगमत्वान्न विवियते । साम्प्रतं क्रोधादेः साक्षान्निवर्त्तनमाह-'से' इत्यादि, स मेधावी 'अभिनिवर्तयेद् व्यावतयेत्, किं तत् ?-'क्रोधमित्यादि यावदुःखं', सुगमत्वाव्याख्यानाभावः, स्वमनीषिकापरिहारार्थमाह-'एय' मित्यादि, 'एतद्' | अनन्तरोक्तमुद्देशकादेरारभ्य पश्यकस्य-तीर्थकृतो दर्शनम्-अभिप्रायः, किम्भूतस्य ?-उपरतशस्त्रस्य पर्यन्तकृतः, पुनरपि किम्भूतोऽसौ ?-'आयाण'मित्यादि, आदानं कर्मोपादानं निषेध्य पूर्वस्वकृतकर्मभिदसाविति, किं चास्य भवतीत्याह-'किमत्थी'त्यादि, 'पश्यकस्य केवलिनः 'उपाधिः' विशेषणं उपाधीयत इति वोपाधिः, द्रव्यतो हिरण्यादिर्भावतोऽष्टप्रकारं कर्म, स द्विविधोऽप्युपाधिः किमस्त्याहोस्विन्न विद्यते?, नास्तीति, एतदहं ब्रवीमि, सुधर्मस्वामी जम्बू
सुगमत्वान्न विधिमित्यादि यावदुःख तीर्थकृतो दर्शनमा निषेध्य पूर्वस्वकृत बोपाधिः, द्रव्यतो हिमा जम्बू.31
॥१७४॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org