________________
श्रीआचा- भवन्ति, जघन्योत्कृष्टयोर्विशेषो जघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा भवति, अत्राप्यनन्तभागस्यानन्तपरमाण्वात्म- लोक.वि.२ राङ्गवृत्तिः कत्वाद्भापाद्रव्ययोग्यवर्गणानामानन्त्यमवसेयं, तदनेनैकादिप्रदेशवृद्धिप्रक्रमेणायोग्यवर्गणानां जघन्योत्कृष्टादिकं ज्ञातव्यं, नवरं जघन्योत्कृष्टयोर्भेदोऽयम्-अभव्यानन्तगुणः सिद्धानम्तभागात्मकः, तासां च पूर्वहेतुकदम्बकादेव भाषाद्रव्या
उद्देशकः१ (शी०)
नापानद्रव्ययोरयोग्यत्वमवसेयम्, अयोग्योत्कृष्टवर्गणायां रूपे प्रक्षिप्ते आनापानवर्गणा जघन्या, सतो रूपोत्तरवृद्ध्यो॥९३॥
स्कृष्टवर्गणान्ता अनन्ता भवन्ति, जघन्यातउत्कृष्टा जघन्यानन्तभागाधिका, तदुपरि रूपोत्तरवृद्ध्या जघन्योत्कृष्टभेदेनाग्रहणवर्गणा, विशेषस्त्वभव्येभ्योऽनन्तगुणः सिद्धानामनन्तभागः, पुनरप्ययोग्योत्कृष्टवर्गणोपरि प्रदेशादिवृद्ध्या जघन्योत्कृष्टभेदा मनोद्रव्यवर्गणा, जघन्यवर्गणानन्तभागो विशेषः, पुनरपि प्रदेशोत्तरक्रमेणाग्रहणवर्गणा, विशेषश्चाभव्यानन्त
गुणादिकः, ताश्च प्रदेशबहुत्वादतिसूक्ष्मत्वाच्च मनोद्रव्यायोग्याः, अल्पप्रदेशत्वाद् बादरत्वाच्च कार्मणस्यापि, तदुपरि रूपे 5 प्रक्षिप्ते जघन्याः कार्मणशरीरवर्गणाः, पुनरप्येकैकप्रदेशवृद्ध्या वर्द्धमाना उत्कृष्टा यावदनन्ता भवन्ति, अथ जघन्योत्कृष्टयोः कः प्रतिविशेष इति !, उच्यते, जघन्यवर्गणानन्तभागाधिकोत्कृष्टवर्गणा, स चानन्तभागोऽनम्तानन्तपरमाण्वात्मकोऽत एवानम्तभेदभिन्नाः कर्मद्रव्यवर्गणा एवं भवन्ति, आभिश्चात्र प्रयोजन, द्रव्यकर्मणो व्याचिख्यासितत्वादिति । शेषा अपि वर्गणाः क्रमायाताः विनेयजनानुग्रहार्थ व्युत्पाद्यन्ते-पुनरप्युत्कृष्टकर्मवर्गणोपरि रूपादिप्रक्षेपेण जघन्योत्कृष्टभेदभिन्ना ध्रुववर्गणाः, जघन्याभ्य उत्कृष्टाः सर्वजीवेभ्योऽनन्तगुणाः, सदुपरि रूपप्रक्षेपादिक्रमेणामन्ता एव|4|॥ ९३ ॥ जघन्योत्कृष्टभेदा अध्रुववर्गणाः, अध्रुवत्वादधुवाः, पाक्षिकसद्भावादध्रुवत्वं, जघन्योत्कृष्टभेदोऽनन्तरोक्त एव, तदुस्कृष्टो
Jain Education International
For Personal & Private Use Only
www.iainelibrary.org