________________
सूत्र.
साधुसाध्वी न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । पढमे भंते महव्वए है ते प्रतिक्रमण ॥२३॥ है उवडिओमि सव्वओ पाणाइवायाओ वेरमणं ॥१॥ अहावरे दुच्चे भंते महव्वए मुसावायाओवेरमणं। सव्वं है।
भंते मुसावायं पच्चक्खामि से कोहा वा, लोहा वा, भयावा, हासावा। नेव सयं मुसं वइज्जा नेवन्नेहिं मु|सं वायाविज्जा मुसं वयंतेवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणणं वायाए कारणं ३ | न करोमि न कारवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं ४ | वोसिरामि । दुच्चेभंते महब्बए उवडिओमि सव्वाओ मुसावायाओ वेरमणं ॥२॥ अहावरे तच्चेभंते महव्वए अदिन्नादाणाओ वेरमणं । सव्वंभंते अदिन्नादाणं पच्चक्खामि से गामे वा नगेर वा रणे वा अ
अणुंवाथूलं वा चित्तमंतं वा अचित्तमंतं वा नेवसयं अदिन्नंगिण्हिज्जानिवन्नेहिं अदिन्नगिण्हा१ विज्जा अदिन्नंगिण्हंतेवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न ४ करेमि न कारवमि करतंपि अन्नं न समणुजाणामि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं ॥२३॥
वोसिरामि । तच्चेभंते महव्वए उवडिओमि सव्वओ अदिन्नादाणाओ वेरमणं ॥३॥ अहावरे चउत्थे भंते
COM
For Persona&PrivateUse Only